Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

श्रीमान् (zrImAn)

 
Wordnet Sanskrit

Synonyms

श्रीमान्,

महोदयः,

आर्यः,

आर्यमिश्रः

(Noun)

पुंसां

व्यक्तिनामात्

प्राक्

आदरप्रदर्शनार्थे

उपयुज्यमाना

संज्ञा।

"पुरुषाणां

नाम्नः

पूर्वम्

आर्य

इति

उपाधिः

आगच्छति।/

आर्यचाणक्येन

समो

नास्ति

कोपि

राजनीतिज्ञः।"

Synonyms

श्रीमान्

(Noun)

आदरसूचकः

शब्दः

यत्

पुरुषनाम्नः

पूर्वम्

एतद्

शब्दो

योज्यः।

"श्रीमान्

अजीत

जोगी

महोदयः

छत्तीसगढ

इति

राज्यस्य

प्रथमः

मुख्यमन्त्री

इति

रूपेण

नियुक्तः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

धनिकः,

धनाढ्यः,

धनी,

धनवान्,

सधनः,

लक्ष्मीवान्,

श्रीमान्,

धनेश्वरः,

लक्ष्मीशः,

इभ्यः,

सश्रीकः,

कोषवान्,

सम्पत्तिमान्,

समृद्धः,

महाधनः,

बहुधनः,

वित्तवान्,

वसुमान्,

अर्थवान्,

अर्थान्वितः,

सार्थः,

धनसम्पन्नः,

धनसमृद्धः,

धनविपुलः,

खदिरः

(Adjective)

यः

धनेन

सम्पन्नः।

"धनाढ्येन

परोपकाराय

फलदायिनः

वृक्षस्य

इव

भाव्यम्।"

Purana English

श्रीमान्

/

ŚRĪMĀN.

Son

of

nimi,

who

was

the

son

of

dattātreya.

Kalpadruma Sanskrit

श्रीमान्,

[

त्

]

पुंलिङ्गम्

(

श्रीर्विद्यतेऽस्येति

मतुप्

)तिलकवृक्षः

इत्यमरः

अश्वत्थवृक्षः

इतिराजनिर्घण्टः

विष्णुः

इति

शब्दरत्नावली

शिवः

इति

त्रिकाण्डशेषः

कुबेरः

इतिशब्दमाला

श्रीमान्,

[

त्

]

त्रि,

(

श्री

+

मतुप्

)

मनोज्ञः

।(

यथा,

माघे

।श्रियः

प्रतिः

श्रीमति

शासितुं

जगत्जगन्निवासो

वसुदेवसद्मनि

।वसन्

ददर्शावतरन्तमम्बरात्हिरण्यगर्भाङ्गभुवं

मुनिं

हरिः

)धनी

इति

मेदिनी

तत्पर्य्यायः

लक्ष्मीवान्

२लक्ष्मणः

श्रीलः

इत्यमरः

(

यथा,

--“श्रीमन्नाथ

भवद्यशोविटपिनः

खे

तारकाःकोरका-स्तेषामेकतमः

पुरा

विकशितो

यः

पूर्णिमा-चन्द्रमाः

।तेनेदं

शरदिन्दुसुन्दरसुधास्यन्दैर्जगत्

मण्डितशेषेष्वेषु

विकस्वरेषु

भविता

कीदृक्

जार्नामहे

”इति

कालिदासः

)