Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

श्रीफला (zrIphalA)

 
Monier Williams Cologne English

श्री—फला

(

),

feminine.

the

Indigo

plant,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

श्रीफला

स्त्रीलिङ्गम्

श्री-फला

-

नील

का

पौधा

श्रीफला

स्त्रीलिङ्गम्

श्री-फला

-

"आमलकी,

आँवला"

L R Vaidya English

SrI-PalA

{%

f.

%}

the

Indigo

plant.

Wordnet Sanskrit

Synonyms

आमलकी,

तिष्यफला,

अमृता,

वयस्था,

वयःस्था,

कायस्था,

श्रीफला,

धात्रिका,

शिवा,

शान्ता,

धात्री,

अमृतफला,

वृष्या,

वृत्तफला,

रोचनी,

कर्षफला,

तिष्या

(Noun)

फलवृक्षविशेषः

यस्य

फलानि

औषधरूपेण

उपयुज्यन्ते।

"झञ्जावाते

अस्य

आमलकेः

एका

शाखा

भग्ना।"

Kalpadruma Sanskrit

श्रीफला,

स्त्रीलिङ्गम्

(

श्रीविशिष्टं

फलमस्याः

)

नीली

।क्षुद्रकारवेल्ली

इति

राजनिर्घण्टः