Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शौर्यम् (zauryam)

 
Apte English

शौर्यम्

[

śauryam

],

[

शूरस्य

भावः

ष्यञ्

]

Prowess,

heroism,

valour

शौर्ये

वैरिणि

वज्रमाशु

निपतत्वर्थो$स्तु

नः

केवलम्

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.39

नये

शौर्ये

वसन्ति

संपदः

Subhāṣ.

Strength,

power,

might.

Representation

of

war

and

supernatural

events

on

the

stage

Compare.

आरभटी.

Compound.

-करणम्

prowess.

-कर्मन्

heroic

deed

शौर्यकर्मापदेशैश्च

कुर्युस्तेषां

समागमम्

Manusmṛiti.

9.268.

Apte Hindi Hindi

शौर्यम्

नपुंलिङ्गम्

-

शूरस्य

भावः

ष्यञ्

"पराक्रम,

शूरता,

वीरता"

शौर्यम्

नपुंलिङ्गम्

-

शूरस्य

भावः

ष्यञ्

"सामर्थ्य,

शक्ति,

ताक़त"

शौर्यम्

नपुंलिङ्गम्

-

शूरस्य

भावः

ष्यञ्

युद्ध

और

अतिप्राकृतिक

घटनाओं

का

रंगमंच

पर

अभिनय

करना

Wordnet Sanskrit

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Tamil Tamil

சௌ’ர்யம்

:

பராக்கிரமம்,

பலம்,

சூரத்தனம்.