Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शौरिः (zauriH)

 
Apte English

शौरिः

[

śauriḥ

],

1

Name.

of

Viṣṇu

or

Kṛiṣṇa.

Of

Balarāma.

Of

Vasudeva

संस्कृत्य

नरश्रेष्ठं

मातुलं

शौरिमात्मनः

Mahâbhârata (Bombay).

*

1.2.58

Bhágavata (Bombay).

3.1.27.

The

planet

Saturn.

Apte 1890 English

शौरिः

1

N.

of

Viṣṇu

or

Kṛṣṇa.

2

Of

Balarāma.

3

The

planet

Saturn.

Apte Hindi Hindi

शौरिः

पुंलिङ्गम्

-

शूर

+

इञ्

कृष्ण

या

विष्णु

शौरिः

पुंलिङ्गम्

-

शूर

+

इञ्

बलराम

शौरिः

पुंलिङ्गम्

-

शूर

+

इञ्

शनिग्रह

Wordnet Sanskrit

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

शनिः,

शनैश्चरः,

शौरिः,

सौरः,

सौरिः,

रेवतिभवः,

छायासुतः,

छायातनयः,

छायात्मजः

(Noun)

खगोलीयपिण्डः

यः

सौरमालायां

सप्तमस्थाने

अस्ति।

"शनिः

पृथिवीग्रहाद्

अतिदूरे

अस्ति।"

Kalpadruma Sanskrit

शौरिः,

पुंलिङ्गम्

(

शूरस्यापत्यमिति

शूर

+

इञ्

)विष्णुः

(

यथा,

आनन्दलहर्य्याम्

।“तनीयांसं

पांशु

तव

चरणपङ्केरुहभवंविरिञ्चिः

सञ्चिन्वन्

विरचयति

लोकानविकलम्वहत्येनं

शौरिः

कथमपि

सहस्रेण

शिरसांहरः

संक्षुभ्यैनं

भजति

भसितोद्धूननविधिम्

)शनैश्चरग्रहः

इत्यमरभरतौ

(

शूरवंशीय-मात्रे

वसुदेवः

यथा,

भागवते

२६

।“क्वचित्

कुरूणां

परमः

सुहृन्नोभामः

आस्ते

सुखमङ्गशौरिः

”बलदेवः

यथा,

महाभारते

२५

।“ततोऽभ्ययाद्भीमबलो

रौहिणेयं

महाबलम्

।सर्व्वञ्चागमने

हेतुं

तस्मै

संन्यवेदयत्

।प्रत्युवाच

ततः

शौरिर्धार्त्तराष्ट्रमिदं

वचः

”कृष्णः

यथा,

भागवते

१०

३३

।“अथ

दूरगतान्

शौरिः

कौरवान्

विरहा-तुरान्

।संनिवर्त्त्य

दृढं

स्निग्धान्

प्रायात्

स्वनगरींप्रियैः

)