Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शौण्डी (zauNDI)

 
Spoken Sanskrit English

शौण्डी

zauNDI

Feminine

long

pepper

[

Piper

Chaba

-

Bot.

]

Apte English

शौण्डी

[

śauṇḍī

],

Long

pepper.

Monier Williams Cologne English

शौण्डी

(

),

feminine.

long

pepper

or

Piper

Chaba,

bhāvaprakāśa

equal, equivalent to, the same as, explained by.

कटभी

(

a

tree

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

line

of

clouds,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

शौण्डी

स्त्रीलिङ्गम्

-

शुण्डा

करिकरः

तदाकारः

अस्ति

अस्याः

-

शुण्डा

+

अण्

+

ङीप्

"गजपिप्पली,

बड़ी

पीपल"

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Amarakosha Sanskrit

शौण्डी

स्त्री।

पिप्पली

समानार्थकाः

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

पिप्पली,

शौण्डी,

कोला

2।4।97।1।3

उषणा

पिप्पली

शौण्डी

कोलाथ

करिपिप्पली।

कपिवल्ली

कोलवल्ली

श्रेयसी

वशिरः

पुमान्.।

अवयव

==>

पिप्पलीमूलम्

==>

गजपिप्पली,

जलपिप्पली

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

शौण्डी,

[

न्

]

पुंलिङ्गम्

(

शुण्डा

सुरा

एव

शौण्डं

मद्यम्

।स्वार्थे

अण्

तत्

पण्यत्वेनास्त्यस्येति

शौण्ड

+इन्

)

शौण्डिकः

इति

शब्दरत्नावली

शौण्डी,

स्त्रीलिङ्गम्

(

शुण्डायां

मद्यपानगेहे

भवा

।मत्तानां

रुचिप्रदत्वात्

शुण्डा

+

अण्

ङीप्

)पिप्पली

चव्यम्

इति

विश्वः

Vachaspatyam Sanskrit

शौण्डी

स्त्री

शुण्डा

करिकरस्तदाक्तारः

अस्त्यस्या

अण्गौरा०

ङीष्

चव्ये

गजपिप्पल्याञ्च

पिश्वः