Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शोचिष्केशः (zociSkezaH)

 
Apte Hindi Hindi

शोचिष्केशः

पुंलिङ्गम्

शोचिस्-केशः

-

अग्नि

का

विशेषण

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Kalpadruma Sanskrit

शोचिष्केशः,

पुंलिङ्गम्

(

शोचींषि

केशा

इव

यस्य

नियतंसमासेऽनुत्तरपदस्थस्येति

षत्वम्

)

अग्निः

।चित्रकवृक्षः

इत्यमरः

(

क्वचित्

वाच्यलिङ्गोऽपि

तथा,

ऋग्वेदे

४५

।“शोचिष्केशं

पुरुप्रियाग्ने

हव्याय

वोह्लवे

।”“शोचिष्केशं

दीप्तिरूपकेशोपेतम्

।”

इतितद्भाष्ये

सायणः

)शोच्यकः,

त्रि,

अवरः

क्षुद्रः

इति

शब्दमाला