Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शृङ्गम् (zRGgam)

 
Apte English

शृङ्गम्

[

śṛṅgam

],

[

शॄ-गन्

पृषो˚

मुम्

ह्रस्वश्च

Uṇâdisūtras.

1.123

]

A

horn

वन्यैरिदानीं

महिषैस्तदम्भः

शृङ्गाहतं

क्रोशति

दीर्घिकाणाम्

Raghuvamsa (Bombay).

16.13

गाहन्तां

महिषां

निपानसलिलं

शृङ्गैर्मुहुस्ताडितम्

Sakuntalâ (Bombay).

2.6.

The

top

or

summit

of

a

mountain

अद्रेः

शृङ्गं

हरति

पवनः

किंस्विदित्युन्मुखीभिः

Meghadūta (Bombay).

14,

54.

Kirâtârjunîya.

5.42

Raghuvamsa (Bombay).

13.26.

The

top

of

a

building,

turret.

Elevation,

height

रक्षो-

लोकस्य

सर्वस्य

कः

शृङ्गं

छेत्तुमिच्छति

Rāmāyana

3.31.43.

Lordship,

sovereignty,

supremacy,

eminence

शृङ्गं

दृप्तविनयाधिकृतः

परेषामत्युच्छ्रितं

ममृषे

तु

दीर्धमायुः

Raghuvamsa (Bombay).

9.62

(

where

the

word

means

a

'horn'

also

).

A

cusp

or

horn

of

the

moon.

Any

peak,

point

or

projection

in

general.

A

horn

(

of

a

buffalo

Et cætera.

)

used

for

blowing.

A

syringe

वर्णोदकैः

काञ्चनशृङ्गमुक्तैः

Raghuvamsa (Bombay).

16.7.

Excess

of

love,

rising

of

desire.

A

mark,

sign.

A

lotus.

A

fountain

of

water.

Pride,

selfrespect

अवाप्य

पृथिवीं

कृत्स्नां

ते

शृङ्गमवर्धत

Mahâbhârata (Bombay).

*

3.3.1

(

com.

शृङ्गं

प्रभुत्वाभिमानः

).

The

stick

(

काण्ड

)

of

an

arrow

with

a

horn-like

knob

शृङ्गमग्निर्बभूवास्य

भल्लः

सोमो

विशांपते

Mahâbhârata (Bombay).

*

8.34.18.

A

particular

military

array

Mahâbhârata (Bombay).

*

6.

The

female

breast.

Compound.

-अन्तरम्

space

or

interval

between

the

horns

(

of

a

cow

Et cætera.

).

-उच्चयः

a

loft

y

summit.

-कन्दः,

-कन्दकः

Trapa

Bispinosa

(

Marâṭhî.

शिंगाडा

).

ग्राहिका

direct

manner.

(

in

logic

)

taking

singly.

-जः

an

arrow.

(

-जम्

)

aloe-wood.-प्रहारिन्

Adjective.

butting.

-प्रियः

an

epithet

of

Śiva.

-मोहिन्m.

the

Champaka

tree.

वेरम्

Name.

of

a

town

on

the

Ganges

near

the

modern

Mirzāpura

आससाद

महाबाहुः

शृङ्गवेरपुरं

प्रति

Rāmāyana

2.5.26

Uttararàmacharita.

1.21

(

Various reading.

)

ginger.

-वेरकम्

ginger.

Hindi Hindi

सींग

Apte Hindi Hindi

शृङ्गम्

नपुंलिङ्गम्

-

"शृ

+

गन्,

पृषो*

मुम्

ह्रस्वश्च"

सींग

शृङ्गम्

नपुंलिङ्गम्

-

-

पहाड़

की

चोटी

शृङ्गम्

नपुंलिङ्गम्

-

-

"भवन

की

चोटी,

बुर्जी"

शृङ्गम्

नपुंलिङ्गम्

-

-

"उत्तुंगता,

ऊँचाई"

शृङ्गम्

नपुंलिङ्गम्

-

-

"प्रभुता,

स्वामित्व,

सर्वोपरिता,

प्रमुखता"

शृङ्गम्

नपुंलिङ्गम्

-

-

"चन्द्रचूड़ा,

चाँद

की

नोक"

शृङ्गम्

नपुंलिङ्गम्

-

-

"चोटी,

नोक,

अग्रभाग"

शृङ्गम्

नपुंलिङ्गम्

-

-

(

भैंस

आदि

का

)

)

सींग

जो

फूंक

मार

कर

बजाया

जाता

है

शृङ्गम्

नपुंलिङ्गम्

-

-

पिचकारी

शृङ्गम्

नपुंलिङ्गम्

-

-

"कामोद्रेक,

अभिलाषोदय"

शृङ्गम्

नपुंलिङ्गम्

-

-

"निशान,

चिह्न"

शृङ्गम्

नपुंलिङ्गम्

-

-

कमल

शृङ्गम्

नपुंलिङ्गम्

-

"शृ+गन्

मुम्,

ह्र

स्वश्च"

सींग

शृङ्गम्

नपुंलिङ्गम्

-

"शृ+गन्

मुम्,

ह्र

स्वश्च"

पर्वत

की

चोटी

शृङ्गम्

नपुंलिङ्गम्

-

"शृ+गन्

मुम्,

ह्र

स्वश्च"

ऊँचाई

शृङ्गम्

नपुंलिङ्गम्

-

"शृ+गन्

मुम्,

ह्र

स्वश्च"

स्त्री

का

स्तन

शृङ्गम्

नपुंलिङ्गम्

-

"शृ+गन्

मुम्,

ह्र

स्वश्च"

एक

विशेष

प्रकार

का

सैनिक

व्यूह

Wordnet Sanskrit

Synonyms

योगजः,

शृङ्गम्,

मतम्

(Noun)

अगरवृक्षस्य

काष्ठम्।

"योगजः

सुगन्धिवस्तुनिर्माणे

उपयुज्यते।"

Synonyms

शृङ्गम्

(Noun)

मन्दिरस्य

शिखरम्।

"मन्दिरस्य

शृङ्गे

स्वर्णकलशः

देदीप्यमानः

अस्ति।"

Synonyms

शिखरम्,

सानुः,

शृङ्गम्

(Noun)

उन्नतस्थानम्।

"मन्दिरस्य

शिखरे

ध्वजः

विधूनोति।"

Synonyms

शृङ्गम्

(Noun)

वायुवाद्यप्रकारः।

"सः

शृङ्गं

वादयति।"

Synonyms

शृङ्गम्,

विषाणः,

विषाणी,

विषाणम्,

कूणिका,

काहलः,

काहला,

काहलिका

(Noun)

अवयवविशेषः

सः

कठोरः

अवयवः

यः

खुरयुक्तानां

पशूनां

मस्तिष्के

वर्तते।

"वृषभस्य

शृङ्गम्

अभिदत्।"

Synonyms

शिखरम्,

शिखा,

अग्रम्,

अग्रभागः,

पृष्ठम्,

शृङ्गम्,

चूडा,

शिरम्,

उपरिभागः,

शीर्षकम्

(Noun)

कस्यापि

वस्तुनः

स्थानस्य

वा

उपरिभागः

अग्रदेशः

तथा

कस्मिन्नपि

विषये

अर्जितम्

अत्युच्चस्थानम्

च।

"मन्दिरस्य

शिखरे

केतुः

शोभते।

/

पर्वतस्य

शिखरे

धूमम्

दृष्ट्वा

तत्र

वह्निः

अस्ति

इति

ज्ञायते"

Synonyms

शिखरम्,

शृङ्गम्,

कूटः,

ककुद्,

ककुदः,

ककुदम्,

चूडा,

पर्वताग्रम्,

शैलाग्रम्,

अद्रिशृङ्गम्,

दशनः,

वातरायणः,

टङ्कः,

गिरिशृङ्गः

(Noun)

पर्वतस्य

शिरोऽग्रम्।

"भारतीयेन

पर्वतारोहिणा

हिमालयस्य

शिखरे

भारतस्य

त्रिवर्णाः

ध्वजः

अधिरोपिता।"