Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शृङ्खला (zRGkhalA)

 
Spoken Sanskrit English

शृङ्खला

zRGkhalA

Feminine

chain

पाश

pAza

Masculine

chain

शृङ्खला

zRGkhalA

Feminine

iron

chain

परशृङ्खलन

parazRGkhalana

Neuter

forward

chaining

[

computer

]

प्रतीपशृङ्खलन

pratIpazRGkhalana

Neuter

backward

chaining

[

computer

]

पूर्वशृङ्खलन

pUrvazRGkhalana

Neuter

backward

chaining

[

computer

]

स्रज्

sraj

Feminine

chain

निबन्ध

nibandha

Masculine

chain

बन्ध

bandha

Masculine

chain

शृङ्खलक

zRGkhalaka

Masculine

chain

शृङ्खलाकलाप

zRGkhalAkalApa

Masculine

chain

शृङ्खलापाश

zRGkhalApAza

Masculine

chain

शृङ्खल

zRGkhala

Neuter

chain

शृङ्खलादामन्

zRGkhalAdAman

Neuter

chain

बन्धति

/

-ते

{

बन्ध्

}

bandhati

/

-te

{

bandh

}

verb

chain

उत्सिनाति

{

उत्सि

}

utsinAti

{

utsi

}

verb

chain

शृङ्खलयति

{

शृङ्खलय

}

zRGkhalayati

{

zRGkhalaya

}

verb

chain

निबद्ध

nibaddha

Adjective

chained

निगडित

nigaDita

Adjective

chained

नियुक्त

niyukta

Adjective

chained

शृङ्खला

zRGkhalA

Feminine

iron

chain

शृङ्खला

zRGkhalA

Feminine

chain

द्वार-शृङ्खला

dvAra-zRGkhalA

Feminine

door

bolt

शृङ्खला

zRGkhalA

Feminine

fetter

Monier Williams Cologne English

शृङ्खला

feminine.

a

chain,

fetter

et cetera.

(

equal, equivalent to, the same as, explained by.

शृङ्खल

),

kāvya literature

varāha-mihira 's bṛhat-saṃhitā

et cetera.

Hindi Hindi

(

स्त्री

)

एक

श्रृंखला

Apte Hindi Hindi

शृङ्खला

स्त्रीलिङ्गम्

-

"शृङ्गात्

प्राधान्यात्

स्खल्यते

अनेन,

पृषो*"

"लोहे

की

जञ्जीर,

बेड़ी"

शृङ्खला

स्त्रीलिङ्गम्

-

"शृङ्गात्

प्राधान्यात्

स्खल्यते

अनेन,

पृषो*"

"ज़ञ्जीर,

हथकड़ी

"

शृङ्खला

स्त्रीलिङ्गम्

-

"शृङ्गात्

प्राधान्यात्

स्खल्यते

अनेन,

पृषो*"

हाथी

के

पैरों

को

बाँधने

की

ज़ञ्जीर

शृङ्खला

स्त्रीलिङ्गम्

-

"शृङ्गात्

प्राधान्यात्

स्खल्यते

अनेन,

पृषो*"

"कमर

की

पेटी,

करधनी"

शृङ्खला

स्त्रीलिङ्गम्

-

"शृङ्गात्

प्राधान्यात्

स्खल्यते

अनेन,

पृषो*"

नापने

की

ज़ञ्जीर

शृङ्खला

स्त्रीलिङ्गम्

-

"शृङ्गात्

प्राधान्यात्

स्खल्यते

अनेन,

पृषो*"

"ज़ञ्जीर,

श्रेणी,

परम्परा"

L R Vaidya English

SfMKalA

{%

f.

%}

1.

An

iron

chain

2.

any

chain

(

lit.

and

fig.

),

कंसारिरपि

संसारवासनाबद्धशृंखलाम्

Git.G.iii.

3.

a

chain

fastening

an

elephant,

स्तंबेरमा

मुखरसृंखलकर्षिणस्ते

R.v.72

4.

a

chain

worn

round

the

waist.

Wordnet Sanskrit

Synonyms

शृङ्खला,

पाशः,

निगडः,

लोहकटकः,

लोहपाशः,

लौहबन्धम्,

लोहशृङ्खलः,

वीवधा,

अन्दुः,

अन्दूः,

अन्दुकः,

लौहनिगडः

(Noun)

धातोः

अन्योन्येषु

संयुक्तानां

कुण्डलानां

माला।

"पशुः

रज्वा

वा

शृङ्खलया

वा

बध्यते।"

Synonyms

क्रम,

शृङ्खला,

अनुक्रम

(Noun)

वस्तुकार्यादीनाम्

आनुपूर्व्यस्य

अवस्था।

"परस्परं

पत्रप्रेषणस्य

क्रमः

अन्यथा

करणीयः।"

Synonyms

निगडः,

शृङ्खला

(Noun)

पशुबन्धनार्थे

तेषां

ग्रीवायाम्

आबद्धा

धातोः

आरावलिः।

"श्वानं

निगडेन

बध्नातु।"

Synonyms

शृङ्खला

(Noun)

धातोः

भूमिमापनस्य

उपकरणम्।

"अधिकारी

शृङ्खलया

कृषीवलानां

क्षेत्रं

माति।"

Synonyms

शृङ्खला,

अर्गला,

पाशम्

(Noun)

हस्त्यादीनाम्

लोहमयपादबन्धोपकरणम्।

"चौरः

शृङ्खलया

बध्यते।"

Synonyms

शृङ्खला,

हस्तपाशः,

बन्धनम्,

पाशः,

संरोधः,

प्रसितिः

(Noun)

अपराधिनः

हस्तबन्धनाय

लोहादिभिः

विनिर्मितः

पाशः।

"आरक्षकेण

चौरस्य

हस्ते

शृङ्खला

बद्धा।"

Kalpadruma Sanskrit

शृङ्खला,

स्त्रीलिङ्गम्

निगडः

पुंस्कटीवस्त्रबन्धः

इतिमेदिनी

अन्यत्

शृङ्खलशब्दे

द्रष्टव्यम्