Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शुद्धविराट् (zuddhavirAT)

 
Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

40,

पादेऽक्षराणि →

10

मात्राः →

16

सङ्ख्याजातिः

-

वीरज/

पङ्क्तिः

मात्रा-विन्यासः

दा

दा

दा

दा

दा

दा

लक्षणम् →

म्सौ

ज्गौ

शुद्धविराडिदं

मतम्‌

२५

लक्षण-मूलम् →

वृत्तरत्नाकरः

उदाहरणम् →

कुर्वन्‌

राज्यमपीह

संततं

कामक्रोधविवर्जितः

सदा

मित्रो

मे

समोभयानतः(

?

)

सत्यं

शुद्धविराडसि

प्रभो

२५