Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शुचिः (zuciH)

 
Hindi Hindi

शुद्ध

Apte Hindi Hindi

शुचिः

पुंलिङ्गम्

-

-

श्वेत

वर्ण

शुचिः

पुंलिङ्गम्

-

-

"पवित्रता,

पवित्रीकरण"

शुचिः

पुंलिङ्गम्

-

-

"भोलापन,

सद्गुण,

भद्रता,

खरापन"

शुचिः

पुंलिङ्गम्

-

-

"शुद्धता,

यथार्थता"

शुचिः

पुंलिङ्गम्

-

-

ब्रह्मचारी

की

दशा

शुचिः

पुंलिङ्गम्

-

-

पवित्रात्मा

शुचिः

पुंलिङ्गम्

-

-

ब्राह्मण

शुचिः

पुंलिङ्गम्

-

-

ग्रीष्म

ऋतु

शुचिः

पुंलिङ्गम्

-

-

ज्येष्ठ

और

आषाढ़

के

महीने

शुचिः

पुंलिङ्गम्

-

-

निष्ठावान्

या

सच्चा

मित्र

शुचिः

पुंलिङ्गम्

-

-

सूर्य

शुचिः

पुंलिङ्गम्

-

-

चन्द्रमा

शुचिः

पुंलिङ्गम्

-

-

अग्नि

शुचिः

पुंलिङ्गम्

-

-

शृंगार

रस

शुचिः

पुंलिङ्गम्

-

-

शुक्रग्रह

शुचिः

पुंलिङ्गम्

-

-

चित्रक

वृक्ष

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Tamil Tamil

சு’சி:

:

புனிதத்

தன்மை,

சுத்தம்,

உண்மையான

நடத்தை,

குற்றமற்றது,

வெண்மை,

நற்குணம்,

புனிதமானவன்,

சுத்தமானவன்,

கோடைக்காலம்,

சூரியன்,

சந்திரன்,

அக்னி,

சுக்ரன்

என்னும்

கோள்,

எருக்கு,

ஆகாயம்,

ஸ்ருங்கார

ரசம்.

Kalpadruma Sanskrit

शुचिः,

पुंलिङ्गम्

(

शुच्यति

अनेनेति

शुच

+

“इगुप-धात्

कित्

।”

उणा

११९

इति

इन्

सचकित्

)

अग्निः

(

यथा,

भागवते

२४

।“पावकः

पवमानश्चः

शुचिरित्यग्नयः

पुरा

।वशिष्ठशापादुत्पन्नाः

पुनर्योगगतिं

गताः

)चित्रकवृक्षः

आषाढमासः

शुक्लवर्णः

।शृङ्गाररसः

इत्यमरः

ग्रीष्मः

शुद्धमन्त्री

।ज्येष्ठमासः

इति

मेदिनी

सौराग्निः

यथा“पावकः

पवमानश्च

शुचिरग्निश्च

ते

त्रयः

।निर्म्मथ्यः

पवमानः

स्यात्

वैद्युतः

पावकः

स्मृतः

यश्चासौ

तपते

सूर्य्यः

शुचिरग्निस्त्वसौ

स्मृतः

।तेषान्तु

सन्ततावन्ये

चत्वारिंशत्तु

पञ्च

पावकः

पवमानश्च

शुचिस्तेषां

पिता

यः

।एते

चैकोनपञ्चाशद्वह्नयः

परिकीर्त्तिताः

”इति

कौर्म्मे

१२

अध्यायः

सूर्य्यः

यथा,

--“तपनस्तापनश्चैव

शुचिः

सप्नाश्ववाहनः

”इति

शाम्बपुराणम्

चन्द्रः

शुक्रः

ब्राह्मणः

इति

केचित्

(

अन्धकस्य

पुत्त्रविशेषः

यथा,

भागवते

।२४

१९

।“कुकुरो

भजमानश्च

शुचिः

कम्बलबर्हिषः

”कार्त्तिकेयः

इति

महाभारतम्

२३१

)

शुचिः,

स्त्रीलिङ्गम्

(

शुच

+

इन्

)

कश्यपपत्न्या-स्ताम्रायाः

सुता

यथा,

--“षट

सुताश्च

महासत्त्वास्ताम्रायाः

परि-कीर्त्तिताः

।शुकी

श्येनी

भाषा

सुग्रीवी

शुचि-गृध्रिका

”इति

गारुडे

अध्यायः

शुचिः,

त्रि,

(

शुच

+

इन्

)

शुक्लगुणविशिष्टः

।इत्यमरः

शुद्धः

(

यथा,

महाभारते

।१२८

४९

।“क्रीडावसाने

ते

सर्व्वे

शुचिवस्त्राः

स्वल-ङ्कृताः

)अनुपहतः

इति

मेदिनी

*

परस्वर्णस्पर्शेहस्तक्षालनात्

शुचिर्यथा,

--“दैवात्

परस्त्रियं

दृष्ट्वा

विरमेद्

यो

हरिं

स्मरन्स्पृष्ट्वा

परसुवर्णञ्च

हस्तप्रक्षालनात्

शुचिः

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

३५

अध्यायः

(

निरपराधी

यथा,

महाभारते

१४९

१४

।“अहो

धिक्

धृतराष्ट्रस्य

बुद्धिर्नास्ति

समञ्जसीयः

शुचीन्

पाण्डुदायादान्

दाहयामासशत्रुवत्

”शुद्वान्तःकरणः

यथा,

मनुः

३८

।“वृद्धांश्च

नित्यं

सेवेत

विप्रान्

वेदविदो

शुचीन्वृद्धसेवी

हि

सततं

रक्षोभिरपि

पूज्यते

)