Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शीर्षकम् (zIrSakam)

 
Apte Hindi Hindi

शीर्षकम्

नपुंलिङ्गम्

-

-

सिर

शीर्षकम्

नपुंलिङ्गम्

-

-

खोपड़ी

शीर्षकम्

नपुंलिङ्गम्

-

-

लोहे

का

टोप

शीर्षकम्

नपुंलिङ्गम्

-

-

"सिर

का

वस्त्र,

(

टोपी,

टोप

आदि

)"

Wordnet Sanskrit

Synonyms

शीर्षकम्

(Noun)

पत्रलेखनसमये

आरम्भे

सम्बोधनार्थं

लिख्यमानं

पदम्।

"शीर्षकेण

ज्ञायते

यद्

पत्रं

कम्

उद्दिश्य

लिखितम्

अस्ति

इति।"

Synonyms

पुष्पकबरी,

शीर्षकम्,

शीर्षकमाला,

अवचूडा,

पुष्पवेणी,

पुष्पशेखरः,

प्रतिसरः,

मालका,

मालिका,

माल्यदामन्,

रुचकम्,

सुरतताली,

स्रज्,

स्रक्,

स्रग्,

दामन्,

पीडा

(Noun)

पुष्पाणि

रज्जौ

ग्रथित्वा

निर्मिता

माला

या

शिरसि

धार्यते।

"स्त्रिभिः

केशेषु

पुष्पकबरी

परिधार्यते।"

Synonyms

शीर्षम्,

शीर्षकम्,

मस्तकः,

मस्तकम्,

मुण्डः,

मुण्डम्,

शिरः,

मुण्डकम्,

मौलिः,

मूर्ध्ना,

वराङ्गम्,

उत्तमाङ्गम्

(Noun)

अवयवविशेषः,

यस्मिन्

मस्तिष्कं

वर्तते।

"शीर्षाणाम्

वै

सहस्रन्तु

विहितम्

शार्ङ्गधन्वना

सहस्रञ्चैव

कायानाम्

वहन्

सङ्कर्षणस्तदा"

Synonyms

शीर्षम्,

शीर्षकम्,

शिरस्,

मूर्धा,

मस्तकः,

मुण्डः,

मुण्डकम्,

मौलिः,

केनारः,

चूडालम्,

वराङ्गम्,

उत्तमाङ्गम्,

सीमन्तः,

केशभूः

(Noun)

शरीरस्य

सः

भागः

यः

कण्ठस्य

उर्ध्वभागे

अस्ति।

"काल्याः

कण्ठे

शीर्षाणां

माला

शोभते।/

शीर्षस्य

क्षतिः

मरणस्य

कारणम्।"

Synonyms

शीर्षकम्

(Noun)

लेखारम्भे

दत्तं

तस्य

विषयसूचकं

पदम्।

"अस्य

लेखस्य

शीर्षकं

सम्यक्

नास्ति।"

Synonyms

शिखरम्,

शिखा,

अग्रम्,

अग्रभागः,

पृष्ठम्,

शृङ्गम्,

चूडा,

शिरम्,

उपरिभागः,

शीर्षकम्

(Noun)

कस्यापि

वस्तुनः

स्थानस्य

वा

उपरिभागः

अग्रदेशः

तथा

कस्मिन्नपि

विषये

अर्जितम्

अत्युच्चस्थानम्

च।

"मन्दिरस्य

शिखरे

केतुः

शोभते।

/

पर्वतस्य

शिखरे

धूमम्

दृष्ट्वा

तत्र

वह्निः

अस्ति

इति

ज्ञायते"