Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शीधुः (zIdhuH)

 
Wordnet Sanskrit

Synonyms

सीधुः,

शीधुः,

मैरेयम्,

आसवः

(Noun)

गुडजन्यमद्यम्।

"उद्याने

उपविष्टाः

कर्मकराः

सीधुं

पिबन्ति।"

Kalpadruma Sanskrit

शीधुः,

पुंलिङ्गम्

क्लीबम्

(

शेतेऽनेनेति

शी

+

“शीङोधुग्लग्वलञ्

वानलः

।”

उणा०

३८

इतिधुक्

)

पक्वेक्षुरसकृतमद्यम्

इत्यमरभरतौ