Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शिरम् (ziram)

 
Apte English

शिरम्

[

śiram

],

1

The

head.

The

root

of

the

pepper

plant

(

Masculine.

also

according

to

some,

in

these

senses

).

रः

A

bed.

A

large

serpent.

Compound.

-जम्

hair.

Apte Hindi Hindi

शिरम्

नपुंलिङ्गम्

-

शृ

+

सिर

शिरम्

नपुंलिङ्गम्

-

शृ

+

पिप्परामूल

Wordnet Sanskrit

Synonyms

शिखरम्,

शिखा,

अग्रम्,

अग्रभागः,

पृष्ठम्,

शृङ्गम्,

चूडा,

शिरम्,

उपरिभागः,

शीर्षकम्

(Noun)

कस्यापि

वस्तुनः

स्थानस्य

वा

उपरिभागः

अग्रदेशः

तथा

कस्मिन्नपि

विषये

अर्जितम्

अत्युच्चस्थानम्

च।

"मन्दिरस्य

शिखरे

केतुः

शोभते।

/

पर्वतस्य

शिखरे

धूमम्

दृष्ट्वा

तत्र

वह्निः

अस्ति

इति

ज्ञायते"

Tamil Tamil

சி’ரம்

:

தலை,

திப்பிலியின்

வேர்,

மலையுச்சி,

சிகரம்,

கபாலம்,

கலசம்,

முன்பக்கம்,

தலைப்பக்கம்,

தலைமை,

முக்கியத்துவம்.