Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शिपिः (zipiH)

 
Apte English

शिपिः

[

śipiḥ

],

A

ray

of

light.

Feminine.

Skin,

leather.

Neuter.

Water

शैत्याच्छयनयोगाच्च

शिपि

वारि

प्रचक्षते

Vyāsa.

Compound.

-विष्ट

Adjective.

(

written

शिपविष्ट

or

शिविपिष्ट

also

)

pervaded

by

rays.

bald,

bald-headed.

leprous.

(

ष्टः

)

an

epithet

of

Viṣṇu

नैकरूपो

बृहद्रूपः

शिपिविष्टः

प्रकाशनः

V.

Sah.

पुरोडाशं

निरवपन्

शिपिविष्टाय

विष्णवे

Bhágavata (Bombay).

4.13.35.

Name.

of

Śiva.

a

bald

man.

a

man

without

prepuce.

a

leper.

Apte 1890 English

शिपिः

A

ray

of

light.

f.

Skin,

leather.

n.

Water

शैत्याच्छयनयागोच्च

शिपि

वारि

प्रचक्षते

Vyāsa.

Comp.

विष्ट

a.

(

written

शिपविपष्ट

or

शिविपष्ट

also

)

{1}

pervaded

by

rays.

{2}

bald,

bald-headed.

{3}

leprous.

(

ष्टः

)

{1}

an

epithet

of

Viṣṇu.

{2}

of

Śiva.

{3}

a

bald

man.

{4}

a

man

without

prepuce.

{5}

a

leper.

Apte Hindi Hindi

शिपिः

पुंलिङ्गम्

-

"शी

+

क्विप्,

शी

+

पा

+

क,

पृषो*

ह्रस्तः

इत्वं

च"

प्रकाश

की

एक

किरण

शिपिः

स्त्रीलिङ्गम्

-

-

"त्वचा,

चमड़ा"

शिपिः

नपुंलिङ्गम्

-

-

जल

Wordnet Sanskrit

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Kalpadruma Sanskrit

शिपिः,

पुंलिङ्गम्

रश्मिः

यथा,

--“शैत्यात्

शयनयोगाच्च

शिपिवारि

प्रचक्षते

।तत्पानाद्रक्षणांच्चैव

शिपयो

रश्मयो

मताः

।तेषु

प्रवेशात्

विश्वेशः

शिपिविष्ट

इहोच्यते

”इति

व्यासवनम्