Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शिखासूत्रम् (zikhAsUtram)

 
Wordnet Sanskrit

Synonyms

अलकः,

अलकम्,

आवर्तः,

कमुजा,

कुन्तलः,

कुरुलः,

केशी,

केशमण्डलम्,

केशस्तुकः,

केशान्तः,

खङ्करः,

गुडालकः,

गुडालकम्,

चूडा,

चूर्णकुन्तलः,

शिखण्डकः,

शिखा,

शिखासूत्रम्

(Noun)

पृष्ठभागे

वामभागे

दक्षिणभागे

इतस्ततः

अवकीर्णाः

केशाः।

"तस्याः

अलकेन

युक्तं

मुखं

अपरिचितः

इव

अभासत।"

Synonyms

शिखासूत्रम्

(Noun)

शिखा

यज्ञोपवितं

च।

"पण्डितः

शिखासूत्रं

धारयति।"