Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शिखावान् (zikhAvAn)

 
Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

दीपः,

प्रदीपः,

दीपकः,

दीपिका,

वर्ती,

वर्तिः,

शिखावान्,

शिखी,

कज्जलध्वजः,

दशाकर्षः,

दशेन्धनम्,

दोषास्यः,

स्नेहाशः,

स्नेहप्रियः

(Noun)

मृद्धात्वादिभिः

विनिर्मितं

भाजनं

यस्मिन्

तैलदिषु

वर्तिः

निधाय

प्रकाशार्थे

प्रज्ज्वल्यते।

"सन्ध्यासमये

ग्रामे

दीपाः

प्रज्वलन्ति।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Purana English

शिखावान्

/

ŚIKHĀVĀN

A

maharṣi,

who

lived

in

the

court

of

yudhiṣṭhira.

(

Sabhā

Parva,

Chapter

4,

Verse

14

).

Kalpadruma Sanskrit

शिखावान्,

[

त्

]

पुंलिङ्गम्

(

शिखा

विद्यतेऽस्य

शिखा+

मतुप्

मस्य

वः

)

अग्निः

चित्रकवृक्षः

।इत्यमरः

केतुग्रहः

इति

शब्दरत्नावली

शिखायुक्ते,

त्रि

(

यथा,

मनौ

३८

श्लोके

।“केतवः

शिखावन्ति

ज्योतींषि

।”

इति

मेधा-तिथिकुल्लूकौ

)