Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शिखालुः (zikhAluH)

 
Apte English

शिखालुः

[

śikhāluḥ

],

The

crest

of

a

peacock.

Apte 1890 English

शिखालुः

The

crest

of

a

peacock.

Apte Hindi Hindi

शिखालुः

पुंलिङ्गम्

-

शिखा

+

अलुच्

मोर

का

कलँगी

Wordnet Sanskrit

Synonyms

मयूरशिखा,

बहिर्चूडा,

शिखालुः,

सुशिखा,

शिखा,

शिखाबला,

केकिशिखा

(Noun)

औषधीयः

क्षुपविशेषः।

"मयूरशिखायाः

पर्णानि

मयूरस्य

शिखाम्

इव

भवन्ति।"

Kalpadruma Sanskrit

शिखालुः,

पुंलिङ्गम्

मयूरशिखा

इति

राजनिर्घण्टः