Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शिखरम् (zikharam)

 
Spoken Sanskrit English

शिखरम्

-

zikharam

-

Neuter

-

caret

[

computer

]

Apte Hindi Hindi

शिखरम्

नपुंलिङ्गम्

-

शिखा

अस्त्यस्य-अरच्

आलोपः

"चोटी,

पहाड़

का

सिरा

या

शृंग"

शिखरम्

नपुंलिङ्गम्

-

शिखा

अस्त्यस्य-अरच्

आलोपः

वृक्ष

का

सिर

या

चोटी

शिखरम्

नपुंलिङ्गम्

-

शिखा

अस्त्यस्य-अरच्

आलोपः

"कलगी,

चूडा"

शिखरम्

नपुंलिङ्गम्

-

शिखा

अस्त्यस्य-अरच्

आलोपः

तलवार

की

नोक

या

धार

शिखरम्

नपुंलिङ्गम्

-

शिखा

अस्त्यस्य-अरच्

आलोपः

"चोटी,

शृंग,

शीर्षबिन्दु"

शिखरम्

नपुंलिङ्गम्

-

शिखा

अस्त्यस्य-अरच्

आलोपः

"कांख,

बगल"

शिखरम्

नपुंलिङ्गम्

-

शिखा

अस्त्यस्य-अरच्

आलोपः

बालों

का

कड़ा

होना

शिखरम्

नपुंलिङ्गम्

-

शिखा

अस्त्यस्य-अरच्

आलोपः

अरवी

चमेली

की

कली

शिखरम्

नपुंलिङ्गम्

-

शिखा

अस्त्यस्य-अरच्

आलोपः

एक

लाल

की

भांति

मणि

Wordnet Sanskrit

Synonyms

शिखरम्,

सानुः,

शृङ्गम्

(Noun)

उन्नतस्थानम्।

"मन्दिरस्य

शिखरे

ध्वजः

विधूनोति।"

Synonyms

शिखरम्,

शिखा,

अग्रम्,

अग्रभागः,

पृष्ठम्,

शृङ्गम्,

चूडा,

शिरम्,

उपरिभागः,

शीर्षकम्

(Noun)

कस्यापि

वस्तुनः

स्थानस्य

वा

उपरिभागः

अग्रदेशः

तथा

कस्मिन्नपि

विषये

अर्जितम्

अत्युच्चस्थानम्

च।

"मन्दिरस्य

शिखरे

केतुः

शोभते।

/

पर्वतस्य

शिखरे

धूमम्

दृष्ट्वा

तत्र

वह्निः

अस्ति

इति

ज्ञायते"

Synonyms

शिखरम्,

शृङ्गम्,

कूटः,

ककुद्,

ककुदः,

ककुदम्,

चूडा,

पर्वताग्रम्,

शैलाग्रम्,

अद्रिशृङ्गम्,

दशनः,

वातरायणः,

टङ्कः,

गिरिशृङ्गः

(Noun)

पर्वतस्य

शिरोऽग्रम्।

"भारतीयेन

पर्वतारोहिणा

हिमालयस्य

शिखरे

भारतस्य

त्रिवर्णाः

ध्वजः

अधिरोपिता।"

Synonyms

अग्रः,

शिरः,

शिखरम्

(Noun)

कस्यपि

वस्तुनः

सूचिवत्

अग्रभागः।

"दुर्योधनः

श्रीकृष्णाय

अकथयत्

नाहं

ददामि

सूच्याः

अग्रेण

तुल्यां

भूमिम्

अपि

पाण्डवेभ्यः।"