Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शिखण्डकः (zikhaNDakaH)

 
Apte English

शिखण्डकः

[

śikhaṇḍakḥ

],

[

शिखण्ड

इव-कन्

]

A

lock

of

hair

left

on

the

crown

of

the

head

at

tonsure.

Locks

or

tufts

of

hair

left

on

the

sides

of

the

head

(

these

are

three

or

five

in

the

case

of

the

Kṣatriyas

)

कुवलयदलश्यामस्निग्धः

शिखण्डकमण्डनः

Uttararàmacharita.

4.19.

A

crest,

tuft,

plume.

A

peacock's

tail.

The

fleshy

part

of

the

body

below

the

buttocks.

(

With

Śaivas

)

One

who

attains

a

particular

degree

of

emancipation

also

शिखण्डिक.

Apte Hindi Hindi

शिखण्डकः

पुंलिङ्गम्

-

शिखण्ड

इव

+

कन्

चूडाकर्म

संस्कार

के

अवसर

पर

सिर

पर

रक्खी

गई

चोटी

शिखण्डकः

पुंलिङ्गम्

-

शिखण्ड

इव

+

कन्

सिर

के

पार्श्वभागों

में

छोड़े

गये

बाल

शिखण्डकः

पुंलिङ्गम्

-

शिखण्ड

इव

+

कन्

"कलंगी,

बालों

का

गुच्छा,

चूडा

या

शेखर"

शिखण्डकः

पुंलिङ्गम्

-

शिखण्ड

इव

+

कन्

मयूर

पुच्छ

शिखण्डकः

पुंलिङ्गम्

-

शिखण्ड+कन्

कूल्हे

के

नीचे

शरीर

का

मांसल

भाग

शिखण्डकः

पुंलिङ्गम्

-

शिखण्ड+कन्

शैववाद

में

मुक्ति

की

एक

विशेष

अवस्था

Wordnet Sanskrit

Synonyms

अलकः,

अलकम्,

आवर्तः,

कमुजा,

कुन्तलः,

कुरुलः,

केशी,

केशमण्डलम्,

केशस्तुकः,

केशान्तः,

खङ्करः,

गुडालकः,

गुडालकम्,

चूडा,

चूर्णकुन्तलः,

शिखण्डकः,

शिखा,

शिखासूत्रम्

(Noun)

पृष्ठभागे

वामभागे

दक्षिणभागे

इतस्ततः

अवकीर्णाः

केशाः।

"तस्याः

अलकेन

युक्तं

मुखं

अपरिचितः

इव

अभासत।"

Synonyms

शिखण्डकः,

अलकः

(Noun)

केशानां

कलापिः।

"कपोले

लम्बमाना

शिखण्डकाः

तस्याः

सुन्दरतां

वर्धयति।"

Kalpadruma Sanskrit

शिखण्डकः,

पुंलिङ्गम्

(

शिखण्ड

इव

कन्

)

काक-पक्षः

इत्यमरः

जुल्पी

इति

भाषा

“द्बेक्षत्त्रियकुमाराणां

शिखात्रये

उक्तञ्च

।‘बालानाञ्च

शिरः

कार्य्यं

त्रिंशिखं

मुण्डमेवचेति

।’शिखापञ्चके

इत्यन्ये

सामान्येन

चूडाया-मित्यन्ये

काकपक्षाकारत्वात्

काकपक्षः

।शिरसि

खण्डते

शिखण्डकः

मनीषादिः

ताल-व्यादिः

शिखण्डे

तु

शिखावर्हे

इति

तालव्यादौरभसः

शिखाण्डकश्च

शिखण्डकशिखाण्डका-विति

वाचस्ततिः

।”

इति

तट्टीकायां

भरतः

(

यथा,

रघुः

११

।“तौ

पितुर्नयनजेन

वारिणाकिञ्चिदुक्षितशिखण्डकावुभौ

।धन्विनौ

तमृषिमन्वगच्छतांपौरदृष्टिकृतमार्गतोरणौ

)मयूरपुच्छे,

क्ली

इति

शब्दरत्नावली