Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शान्ता (zAntA)

 
Apte English

शान्ता

[

śāntā

],

1

Name.

of

the

daughter

of

Daśaratha,

adopted

by

the

sage

Lomapāda

and

subsequently

married

by

Ṛiṣyaśṛiṅga

कन्यां

दशरथो

राजा

शान्तां

नाम

व्यजीजनत्

अपत्यकृतिकां

राज्ञे

रोमपादाय

यां

ददौ

Uttararàmacharita.

1.4

see

ऋष्यशृङ्ग

also.

(

In

music

)

A

particular

ऋषि.

A

kind

of

दूर्वा

grass.

Monier Williams Cologne English

शान्ता

(

),

feminine.

(

in

music

)

a

partic.

Śruti,

saṃgīta-sārasaṃgraha

Emblica

Officinalis,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Prosopis

Spicigera

and

another

species,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

Dūrvā

grass,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

partic.

drug

(

equal, equivalent to, the same as, explained by.

रेणुका

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

daughter

of

Daśa-ratha

(

adopted

daughter

of

Loma-pāda

or

Roma-pāda

and

wife

of

Ṛṣya-śṛṅga

),

mahābhārata

harivaṃśa

rāmāyaṇa

(

with

Jainas

)

of

a

goddess

who

executes

the

orders

of

the

7th

Arhat,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

a

Śakti,

Monier-Williams' Sanskrit-English Dictionary, 1st edition with marginal notes

Macdonell English

शान्ता

śāntā,

Feminine.

N.

of

a

daughter

of

Daśaratha,

🞄adopted

by

Lomapāda,

wife

of

Ṛśyaśṛṅga.

Apte Hindi Hindi

शान्ता

स्त्रीलिङ्गम्

-

शान्त

+

टाप्

दशरथ

की

पुत्री

जिसे

लोमपाद

ऋषि

ने

गोद

ले

लिया

था

तथा

जो

ऋष्यशृङ्ग

को

ब्याही

गई

थी

Kridanta Forms Sanskrit

शम्

(

श꣡मुँ꣡

उपशमे

-

दिवादिः

-

सेट्

)

ल्युट् →

शमनम्

अनीयर् →

शमनीयः

-

शमनीया

ण्वुल् →

शामकः

-

शामिका

तुमुँन् →

शमितुम्

तव्य →

शमितव्यः

-

शमितव्या

तृच् →

शमिता

-

शमित्री

क्त्वा →

शमित्वा

/

शान्त्वा

ल्यप् →

प्रशम्य

क्तवतुँ →

शान्तवान्

-

शान्तवती

क्त →

शान्तः

-

शान्ता

शतृँ →

शाम्यन्

-

शाम्यन्ती

Wordnet Sanskrit

Synonyms

शान्ता

(Noun)

शृङ्गमुनेः

पत्नी।

"कथानुसारेण

शान्ता

दशरथस्य

पुत्री

आसीत्

यस्याः

राजा

रोमपात्

अङ्गीकारम्

चकार।"

Synonyms

शान्ता

(Noun)

महर्षेः

अथर्वणः

पत्नी।

"शान्तायाः

वर्णनं

पुराणेषु

अस्ति।"

Synonyms

शमी,

सक्तुफला,

शिवा,

शक्तुफला,

शक्तुफली,

शान्ता,

तुङ्गा,

कचरिपुफला,

केशमथनी,

ईशानी,

लक्ष्मीः,

तपनतनया,

इष्टा,

शुभकरी,

हविर्गन्धा,

मेध्या,

दुरितदमनी,

शक्तुफलिका,

समुद्रा,

मङ्गल्या,

सुरभिः,

पापशमनी,

भद्रा,

शङ्करी,

केशहन्त्री,

शिवाफला,

सुपत्रा,

सुखदा,

जीवः

(Noun)

वृक्षविशेषः।

"शम्याः

काष्ठस्य

उपयोगः

पूजाकार्येषु

भवति।"

Synonyms

आमलकी,

तिष्यफला,

अमृता,

वयस्था,

वयःस्था,

कायस्था,

श्रीफला,

धात्रिका,

शिवा,

शान्ता,

धात्री,

अमृतफला,

वृष्या,

वृत्तफला,

रोचनी,

कर्षफला,

तिष्या

(Noun)

फलवृक्षविशेषः

यस्य

फलानि

औषधरूपेण

उपयुज्यन्ते।

"झञ्जावाते

अस्य

आमलकेः

एका

शाखा

भग्ना।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Mahabharata English

Śāntā,

daughter

of

the

Aṅga

king

Lomapāda

and

wife

of

Ṛshyaśṛṅga.

§

390

(

Tīrthayātrāp.

):

III,

110,

9993.-

§

391

(

do.

):

III,

110,

9996

(

rājaputrī

).--§

391

(

Ṛshyaśṛṅga

):

III,

113,

†10080,

†10088,

†10089,

†10091,

†10093

(

Ṛshyaśṛṅga

married

Ś.

).--§

677

(

Mokshadh.

):

XII,

235,

8609

(

having

given

his

daughter

Ś.

to

Ṛshyaśṛṅga,

Lomapāda

obtained

the

fruition

of

all

his

wishes

).--§

767

(

Ānuśāsanik.

):

XIII,

137,

6269

(

do.

).

Purana English

शान्ता

/

ŚĀNTĀ.

Daughter

of

daśaratha.

She

was

brought

up

by

King

lomapāda

of

aṅga

and

was

married

by

muni

ṛṣyaśṛṅga.

(

For

details

see

para

9,

under

daśaratha

).

Kalpadruma Sanskrit

शान्ता,

स्त्रीलिङ्गम्

दशरथराजकन्या

दशरथेन

कन्यार्थंलोमपादाय

राज्ञे

प्रदत्ता

सा

ऋष्यशृङ्ग-भार्य्या

इति

रामायणम्

(

यथा,

उत्तर-चरिते

अङ्के

।“कन्यां

दशरथो

राजा

शान्तां

नाम

व्यजी-जनत्

।अपत्यकृतिकां

राज्ञे

लोमपादाय

यां

ददौ

)शमीभेदः

तत्पर्य्यायः

शुभा

भद्रा

अप-राजिता

जया

विजया

अस्या

गुणाःशमीवत्

इति

राजनिर्घण्टः