Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शवः (zavaH)

 
Apte English

शवः

[

śavḥ

]

वम्

[

vam

],

वम्

[

शव्-अच्

]

A

corpse,

dead

body

अबान्धवं

शवं

चैव

निर्हरेयुरिति

स्थितिः

Manusmṛiti.

1.55.

-वम्

Water

तं

नस्त्वं

शवशयनाभ

शान्तमेधम्

Bhágavata (Bombay).

4.7.33.

Compound.

-आच्छादनम्

covering

of

a

corpse,

shroud.

-आश

Adjective.

feeding

on

corpses

यावन्

नराशैर्न

रिपुः

शवाशान्

संतर्पयत्यानम

तावदस्मै

Bhaṭṭikâvya.

12.

75.

-काम्यः

a

dog.

-दाहः

cremation

(

of

dead

bodies

).-यानम्,

-रथः

a

hearse,

bier,

a

sort

of

litter

for

carrying

a

corpse.

-शयम्

lotus.

˚नाथः

the

epithet

of

Viṣṇu

Bhágavata (Bombay).

4.7.33.

-शयनम्

a

cemetery,

cremation

ground.-शिबिका

a

bier.

Apte 1890 English

शवः

वं

[

शव्-अच्

]

A

corpse,

dead

body

Ms.

10.

55.

वं

Water.

Comp.

आच्छादनं

covering

of

a

corpse,

shroud.

आश

a

feeding

on

corpses

Bk.

12.

75.

काम्यः

a

dog.

दाहः

cremation

(

of

dead

bodies

).

यानं,

रथः

a

hearse,

bier,

a

sort

of

litter

for

carrying

a

corpse.

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

शवः,

मृतकम्,

कुणपः,

क्षितिवर्धनः

(Noun)

मृतशरीरम्।

"मृत्योः

पश्चाद्

शवं

दहति।"

Synonyms

शवः

(Noun)

एकः

शिक्षकः

"शवसः

उल्लेखः

विवरणपुस्तिकायाम्

अस्ति"

Kalpadruma Sanskrit

शवः,

पुंलिङ्गम्

क्लीबम्

(

शवति

दर्शनेन

चित्तं

विकरो-तीति

शव

विकारे

+

अच्

)

मृतशरीरम्

।तत्पर्य्यायः

कुणपः

इत्यमरः

क्षिति-वर्द्धनः

इति

शब्दरत्नावली

मृतकम्

।इति

वराहपुराणम्

*

तद्दाहविधिर्यथा,

--“नष्टसंज्ञं

समुद्दिश्य

ज्ञात्वा

मृत्युवशं

गतम्

।महावनस्पतिं

गत्वा

गन्धांश्च

विविधानपि

घृततैलसमायुक्तं

कृत्वा

वै

देहशोधनम्

।तेजो

व्यपकरं

चास्य

तत्

सर्व्वं

परिकल्प्य

दक्षिणायां

शिरः

कृत्वा

सलिले

तं

निधाय

।तीर्थाद्यावाहनं

कृत्वा

स्नापनं

तस्य

कारयेत्

गयादीनि

तीर्थानि

ये

पुण्याः

शिलो-च्चयाः

।कुरुक्षेत्रञ्च

गङ्गा

यमुना

सरिद्वरा

कौशिकी

पयोष्णी

सर्व्वपापप्रणाशिनो

।गण्डकी

भद्रनामा

सरयूर्बलदा

तथा

वनानि

नव

वाराहं

तीर्थं

पिण्डारकं

तथा

।पृथिव्यां

यानि

तीर्थानि

चत्वारः

सागरास्तथा

सर्व्वाणि

मनसा

ध्यात्वा

स्नानमेवन्तु

कारयेत्

।प्राणाद्गतन्तु

तं

ज्ञात्वा

चितां

कृत्वा

विधानतः

तस्या

उपरि

तं

स्थाप्य

दक्षिणाग्रं

शिरस्तथा

।देवानग्निमुखान्

ध्यात्वा

गृह्यहस्ते

हुताशनम्

प्रज्वाल्य

विधिवत्तत्र

मन्त्रमेतदुदीरयेत्

।कृत्वा

सुदुष्करं

कर्म्म

जानता

वाप्यजानता

मृत्युकालवशं

प्राप्य

नरः

पञ्चत्वमागतः

।धर्म्माधर्म्मसमायुक्तो

लोभमोहसमावृतः

दह

एतस्य

गात्राणि

देवलोकाय

गच्छतु

।एवमुक्त्वा

ततः

शीघ्रं

कृत्वा

चैव

प्रदक्षिणम्

ज्वलमानं

तदा

वह्निं

शिरःस्थाने

प्रदापयेत्

।चातुर्व्वर्णेषु

संस्कारमेवं

भवति

पुत्त्रक

।गात्राणि

वाससी

चैव

प्रक्षाल्य

विनिवर्त्तयेत्

मृतनाम

ततोद्दिश्य

दद्यात्

पिण्डं

महीतले

।तदाप्रभृति

चाशौचं

दैवकर्म्म

कारयेत्

”इति

वाराहे

श्राद्धोत्पत्तिनामाध्यायः

अन्यत्

दाहशब्दे

द्रष्टव्यम्

*

तस्य

स्पर्शेदोषो

यथा,

--वाराह

उवाच

।“स्पृष्ट्वा

तु

मृतकं

भद्रे

नरं

पञ्चत्वमागतम्

।मम

शास्त्रं

बहिः

कृत्वा

यः

श्मशानं

प्रपद्यते

पितरस्तस्य

सुश्रोणि

आत्मानञ्च

पितामहाः

।श्मशाने

जम्बुका

भूत्वा

भक्षयन्तः

शवांस्तथा

ततो

हरेर्व्वचः

श्रुत्वा

कर्म्मकामा

वसुन्धरा

।उवाच

मधुरं

वाक्यं

सर्व्वलोकहिताय

वै

धरण्युवाच

।तव

नाथ

प्रपन्नानां

क्व

पापं

विद्यते

प्रभो

।प्रायश्चित्तञ्च

मे

ब्रूहि

येन

मुच्यति

किल्वि-षात्

वाराह

उवाच

।शृणु

सुन्दरि

!

तत्त्वेन

यन्मां

त्वं

परिपृच्छसि

।कथयिष्यामि

ते

हीदं

शोभनं

पापनाशनम्

एकाहारं

दिनान्

सप्त

त्रिदिनं

चाप्युपोषितः

।पञ्चगव्यं

ततः

पीत्वा

शीघ्रं

मुच्यति

किल्वि-षात्

शवे

स्पृष्टेऽपराधस्य

एष

ते

कथितो

विधिः

।सर्व्वथा

वर्जनीयो

वै

सर्व्वभागवतेन

तु

एतेन

विधानेन

प्रायश्चित्तं

समाचरेत्

।विमुक्तः

सर्व्वपापेभ्यः

अपराधो

विद्यते

”अपि

।वराह

उवाच

।“स्पृष्ट्वा

तु

मृतकं

देवि

!

यो

मत्क्षेत्रेषु

तिष्ठति

।शतं

वर्षसहस्राणि

गर्भेषु

परिवर्त्तते

दश

वर्षसहस्राणि

चण्डालश्चैव

जायते

।अन्धः

सप्तसहस्राणि

मण्डूकश्च

शतं

समाः

मक्षिका

त्रीणि

वर्षाणि

टिट्टिभैकादशं

समाः

।दश

वै

सप्त

चान्यानि

कृकलासो

भवेत्

समाः

हस्ती

वर्षशतञ्चैव

खरो

द्वात्रिंशको

भवेत्

।मार्ज्जारो

नव

वर्षाणि

वानरो

दश

पञ्च

एवं

चात्मदोषेण

मम

कर्म्मपरायणः

।प्राप्नोति

सुमहद्दुःखं

देवि

!

एवं

संशयः

ततो

हरेर्व्वचः

श्रुत्वा

दुःखेन

परिपृच्छति

।सर्व्वसंसारमोक्षाय

प्रत्युवाच

वसुन्धरा

किमिदं

भाषसे

देव

मानुषाणां

दुरासदम्

।वाक्यं

भीषणकञ्चैव

मम

कर्म्मप्रतोदकम्

आचाराच्च

परिभ्रष्टस्तव

कर्म्मपरायणः

।तरन्ति

येन

दुर्गाणि

प्रायश्चित्तं

तथा

वद

श्रुत्वा

पृथ्व्यास्ततो

वाक्यं

लोकनाथो

जनार्द्दनः

।धर्म्मसंरक्षणार्थाय

प्रत्युवाच

वसुन्धराम्

वराह

उवाच

।स्पृष्ट्वा

तु

मृतकं

भूमे

मम

कर्म्मपरायणः

।एकाहारं

ततस्तिष्ठेत्

दिनानि

दश

पञ्च

तत

एवं

विधिं

कृत्वा

पञ्चगव्यं

तु

प्राशयेत्

।शुद्धभावं

विशुद्धात्मा

कर्म्मणा

लिप्यते

एतत्ते

कथितं

देवि

स्पृष्ट्वा

मृतकमेव

।दोषञ्चैव

विबुध्याथ

यत्त्वया

पूर्व्वपृच्छतम्

एतेन

विधानेन

प्रायश्चित्तं

समाचरेत्

।अपराधविनिर्मुक्तो

मम

लोकं

गच्छति

”इति

वाराहे

मृतदर्शनस्पर्शनप्रायश्चित्तनामा-ध्यायः

*

शवानुगमनाशौचं

यथा

कूर्म्म-पुराणम्

।“प्रेतीभूतं

द्विजं

विप्रो

योऽनुगच्छति

कामतः

।स्नात्वा

सचेलं

स्पृष्ट्वाग्निं

घृतं

प्राश्य

विशुध्यति

एकाहात्

क्षत्त्रिये

शुद्धिर्वैश्ये

स्यात्

द्ब्यहेनतु

।शूद्रे

दिनत्रयं

प्रोक्तं

प्राणायामशतं

पुनः

”एतच्च

घृतप्राशनं

शुद्धिहेतुत्वान्नियमपरम्

।न

तु

प्रायश्चित्तवद्भोजनाभावपरम्

तत्र

तप-स्त्वात्तथा

अनुः

सहार्थः

यत्तु

याज्ञवल्क-वचनम्

।“ब्राह्मणेनानुगन्तव्यो

तु

शूद्रः

कथञ्चन

।अनुगम्याम्भसि

स्नात्वा

स्पृष्ट्वाग्निं

घृतभुक्शुचिः

”तत्प्रमादादनुगमने

कथञ्चनेत्यभिधानात्

।अम्भसि

तूद्धृतोदके

*

शूद्रस्य

ब्राह्मण-शववहने

दोषो

यथा,

--“मृतब्राह्मणदेहांश्च

दैवात्

शूद्रा

वहन्ति

चेत्

।पदप्रमाणवर्षञ्च

तेषाञ्च

नरके

स्थितिः

ततस्तेषाञ्च

साहाय्यं

करोति

हरिरूपिणी

।ददाति

मुक्तिं

तेभ्योऽपि

क्रमेण

कृपामयी

जन्म

पुण्यवतां

गेहे

कारयित्वा

भारते

।स्थानं

ददाति

वैकुण्ठे

निश्चितं

जन्मभिस्त्रिभिः

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

४४

अध्यायःशवदषितगृहजलाशयादीनां

शुद्धिर्यथा,

--ब्रह्मपुराणम्

।“येषामभक्ष्यं

मांसञ्च

तच्छरीरैर्युतञ्च

यत्

।वापीकूपतडागेषु

जलं

सर्व्वञ्च

दुष्यति

”तच्छरीरैर्मृतशरीरैः

उत्तरवचने

कुणपग्रह-णात्

यथा,

--“सकुणपं

सकर्द्दमं

तेभ्यस्तोयमपास्य

तत्

।प्रक्षिपेत्

पञ्चगव्यञ्च

समन्त्रं

सर्व्वशुद्धिकृत्

अपास्य

कुणपं

तेभ्यो

बहुतोयेभ्य

एव

वा

।शतं

षष्ट्यथवा

त्रिंशत्

तोयकुम्भान्

समुद्धरेत्

”वापी

ससोपाना

निःसोपानः

कूपः

तडागःपद्माकरः

शतादिजलाल्पत्वाद्यपेक्षया

अत्य-ल्पस्य

सर्व्वोद्धारणाभिधानात्

एवं

मरण-समये

गृहान्निःसार्य्यते

अन्यथा

गृहस्य

दुष्टतास्यात्

यथा,

बृहन्मनुः

।“श्वशूद्रपतिताश्चान्त्या

मृताश्चेद्द्विजमन्दिरे

।शौचं

तत्र

प्रवक्ष्यामि

मनुना

भाषितं

यथा

दशरात्राच्छुनि

प्रेते

मासाच्छूद्रे

भवेच्छुचिः

।द्वाभ्यान्तु

पतिते

गेहे

अन्त्ये

मासचतुष्टयात्

।अत्यन्त्ये

वर्ज्जयेद्गेहमित्येवं

मनुरब्रवीत्

”द्बाभ्यां

मासाभ्यां

माससन्दंशपाठात्

अन्त्योम्लेच्छः

अत्यन्त्यः

श्वपाकः

इति

वाचस्पति-मिश्राः

यमः

।“द्बिजस्य

मरणे

वेश्म

विशुध्यति

दिनत्रयात्

।दिनैकेन

बहिर्भूमिरग्निप्रोक्षणलेपनैः

*

यथोक्तकालानन्तरकर्त्तव्यमाह

सम्बर्त्तः

।“गृहशुद्धिं

प्रवक्ष्यामि

अन्तस्थशवदूषिते

प्रोत्सृज्य

मृण्मयं

पात्रं

सिद्धमन्नं

तथैव

।गृहादपास्य

तत्

सर्व्वं

गोमयेनोपलेपयेत्

।गोमयेनोपलिप्पाथ

छागेनाघ्रापयेद्बुधः

ब्राह्मणैर्मन्त्रपूतैश्च

हिरण्यकुशवारिभिः

।सर्व्वमभ्युक्षयेद्बेश्म

ततः

शुध्यत्यसंशयः

”अत्र

मन्त्रानादेशे

गायत्त्री

देवलः

।“पञ्चधा

वा

चतुर्धा

वा

भूरमेध्या

विशुध्यति

।दुष्टा

द्विधा

त्रिधा

वापि

शुध्यते

मलिनैकधा

दहनं

खननं

भूमेरुपलेपनवापने

।पर्य्यण्यवर्षणञ्चापि

शौचं

पञ्चविधं

स्मृतम्

प्रसूते

गर्भिणी

यत्र

म्रियते

यत्र

मानुषः

।चाण्डालैरूषितं

यत्र

यत्र

विन्यस्यते

शवः

विण्मूत्रोपहतं

यच्च

कुणपो

यत्र

दृश्यते

।एवं

कश्मलभूयिष्ठा

भूरमेध्याति

कथ्यते

कृमिकीटपदक्षेपैर्दूषिता

यत्र

मेदिनी

।एप्सया

कर्षणैः

क्षिप्ता

वान्तैर्व्वा

दुष्टतां

व्रजेत्

नखदन्ततनूजत्वक्तुषपांशुरजोमलैः

।भस्मपङ्कतृणैर्व्वापि

प्रच्छन्ना

मलिना

भवेत्

”वापनं

मृदन्तरेण

पूरणम्

ऊषितं

वासः

।एप्सा

घनीभूतश्लेष्मादि

चतुर्द्धादौ

पञ्चानां

मध्येयथासम्भवं

ग्रहणम्

अङ्गिराः

।“शौचं

सहस्ररोमाणां

वाय्वग्न्यर्केन्दुरश्मिभिः

।रेतस्पृष्टं

शवस्पृष्टमाविकं

नैव

दुष्यति

”सहस्ररोमाणां

कम्बलानाम्

इति

शुद्धि-तत्त्वम्