Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शरणिः (zaraNiH)

 
Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Kalpadruma Sanskrit

शरणिः,

स्त्रीलिङ्गम्

पन्थाः

इत्यमरः

सरन्त्यनयेतिसरणिः

नाम्नीति

अनिः

इदन्तात्

पक्षे

ईपिसरणी

।“सरणिः

श्रोणिवर्त्मनोरिति

दन्त्यादौ

रभसः

।”शॄ

स्वॄ

गि

हिंसने

इत्यस्मात्

पूर्व्ववदनौ

शरणि-स्तालव्यादिश्च

शुभं

शुभे

प्रदीप्ते

शरणिःपथि

चावनाविति

तालव्यादावजयः

इतितट्टीकायां

भरतः

पृथ्वी

इत्यजयः

(

हिंसा

।यथा,

ऋग्वेदे

३१

१६

।“इमामग्ने

शरणिं

मीमृषो

नः

।”“हे

अग्ने

नो

ऽस्मत्सम्बन्धिनीं

इमामिदानींसम्पादितां

शरणिं

हिंसां

व्रतलोपरूपां

मीमृषःक्षमस्व

*

*

*

शरणिं

शॄ

हिंसायामित्यस्मादौ-णादिकः

अनिः

प्रत्ययः

।”

इति

तद्भाष्येसायणः

)