Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शम्बरः (zambaraH)

 
Wordnet Sanskrit

Synonyms

लोध्रः,

गालवः,

शाबरः,

तिरीटः,

तिल्वः,

मार्जनः,

लोधवृक्षः,

भिल्लतरुः,

तिल्वकः,

काण्डकीलकः,

लोध्रकवृक्षः,

शम्बरः,

हस्तिरोध्रकः,

तिलकः,

काण्डनीलकः,

हेमपुष्पकः,

भिल्ली,

शावरकः

(Noun)

वृक्षविशेषः।

"लोध्रस्य

चर्म

एवं

काष्ठं

औषधाय

उपयुज्यते।"

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

मेघः,

अभ्रमम्,

वारिवाहः,

स्तनयित्नुः,

बलाबकः,

धाराधरः,

जलधरः,

तडित्वान्,

वारिदः,

अम्बुभृत्,

घनः,

जीमूतः,

मुदिरः,

जलमुक्,

धूमयोनिः,

अभ्रम्,

पयोधरः,

अम्भोधरः,

व्योमधूमः,

घनाघनः,

वायुदारुः,

नभश्चरः,

कन्धरः,

कन्धः,

नीरदः,

गगनध्वजः,

वारिसुक्,

वार्मुक्,

वनसुक्,

अब्दः,

पर्जन्यः,

नभोगजः,

मदयित्नुः,

कदः,

कन्दः,

गवेडुः,

गदामरः,

खतमालः,

वातरथः,

श्नेतनीलः,

नागः,

जलकरङ्कः,

पेचकः,

भेकः,

दर्दुरः,

अम्बुदः,

तोयदः,

अम्बुवाबः,

पाथोदः,

गदाम्बरः,

गाडवः,

वारिमसिः,

अद्रिः,

ग्रावा,

गोत्रः,

बलः,

अश्नः,

पुरुभोजाः,

वलिशानः,

अश्मा,

पर्वतः,

गिरिः,

व्रजः,

चरुः,

वराहः,

शम्बरः,

रौहिणः,

रैवतः,

फलिगः,

उपरः,

उपलः,

चमसः,

अर्हिः,

दृतिः,

ओदनः,

वृषन्धिः,

वृत्रः,

असुरः,

कोशः

(Noun)

पृथ्वीस्थ-जलम्

यद्

सूर्यस्य

आतपेन

बाष्परुपं

भूत्वा

आकाशे

तिष्ठति

जलं

सिञ्चति

च।

"कालिदासेन

मेघः

दूतः

अस्ति

इति

कल्पना

कृता"

Kalpadruma Sanskrit

शम्बरः,

पुंलिङ्गम्

मृगविशेषः

दैत्यविशेषः

इतिमेदिनी

(

यथा,

ऋग्वेदे

५१

।“अरन्धयो

तिथिग्वाय

शम्बरम्

।”“शम्बरं

एतन्नामानमसुरम्

।”

इति

तद्भाष्येसायणः

यथा

महाभारते

६५

२२

।“शम्बरो

नसुचिश्चैव

पुलोमा

चेति

विश्रुतः

।असिलोमा

केशी

दुर्ज्जयश्चैव

दानवः

)मत्स्यविशेषः

शैवविशेषः

जिनभेदः

इतिविश्वः

युद्धम्

श्रेष्ठः

इति

धरणिः

चित्रकवृक्षः

लोध्रः

अर्ज्जुनवृक्षः

इतिराजनिर्घण्टः

शम्बरासुरस्य

वधोपाख्यानंश्रीभागवते

१०

स्कन्धे

५५

अध्याये

द्रष्टव्यम्