Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शचीपति (zacIpati)

 
Shabda Sagara English

शचीपति

Masculine.

(

-तिः

)

INDRA.

Etymology

शची

the

wife

of

the

deity,

पति

husband.

Capeller Eng English

श॑चीप॑ति

masculine

lord

of

might

or

husband

of

Śacī

(

Indra

).

Yates English

शची-पति

(

तिः

)

2.

Masculine.

Indra.

Wilson English

शचीपति

Masculine.

(

-तिः

)

INDRA.

Etymology

शची

the

wife

of

the

deity,

and

पति

husband.

Monier Williams Cologne English

श॑ची—प॑ति

(

श॑ची-

),

masculine gender.

lord

of

might

or

help

(

applied

to

Indra

and

the

Aśvins

),

ṛg-veda

atharva-veda

nalopākhyāna

of

Indra,

mahābhārata

kāvya literature

et cetera.

(

confer, compare.

क्षिति-श्°

).

Apte Hindi Hindi

शचीपति:

पुंलिङ्गम्

शची-पति:

-

इन्द्र

के

विशेषण

L R Vaidya English

SacI(

ci

)-pati

{%

m.

%}

an

epithet

of

Indra.

Cf.

सचि

and

सची.

Bhutasankhya Sanskrit

१४,

इन्द्र,

इन्द्रक,

कौशिक,

गुणस्थान,

जिष्णु,

पुरन्दर,

पूर्वप,

भुवन,

भूतग्राम,

मनु,

रज्जु,

लोक,

वज्रिन्,

वासव,

विद्या,

शक,

शक्वरी,

शचीपति,

सुराधिप,

सुरेश

Aufrecht Catalogus Catalogorum English

शचीपति

poet.

Padyāvalī.

Lanman English

śácī-páti,

m.

—1.

Vedic,

lord

of

might

or

of

help,

epithet

of

Indra,

80^13

—2.

later

(

páti,

q.

v.,

being

misunderstood

as

‘husband’

),

husband

of

Might

or

Śachī,

name

of

Indra,

15^14,

49^4.

[

acct,

1267a

and

d,

Whitney

94b.

]

Mahabharata English

Śacīpati

=

Indra,

q.v.

Amarakosha Sanskrit

शचीपति

पुं।

इन्द्रः

समानार्थकाः

इन्द्र,

मरुत्वत्,

मघवन्,

बिडौजस्,

पाकशासन,

वृद्धश्रवस्,

सुनासीर,

पुरुहूत,

पुरन्दर,

जिष्णु,

लेखर्षभ,

शक्र,

शतमन्यु,

दिवस्पति,

सुत्रामन्,

गोत्रभिद्,

वज्रिन्,

वासव,

वृत्रहन्,

वृषन्,

वास्तोष्पति,

सुरपति,

बलाराति,

शचीपति,

जम्भभेदिन्,

हरिहय,

स्वाराज्,

नमुचिसूदन,

सङ्क्रन्दन,

दुश्च्यवन,

तुराषा,

मेघवाहन,

आखण्डल,

सहस्राक्ष,

ऋभुक्षिन्,

कौशिक,

घनाघन,

पर्जन्य,

हरि

1।1।43।1।4

वास्तोष्पतिः

सुरपतिर्बलारातिः

शचीपतिः।

जम्भभेदी

हरिहयः

स्वाराण्नमुचिसूदनः॥

पत्नी

==>

शची

सम्बन्धि2

==>

इन्द्रपुरः,

इन्द्राश्वः,

इन्द्रसारथिः,

इन्द्रवनम्,

इन्द्रगृहम्,

इन्द्रहस्तिः,

इन्द्रस्य_वज्रायुधम्

जन्य

==>

जयन्तः

सेवक

==>

इन्द्रपुरः,

इन्द्राश्वः,

इन्द्रसारथिः,

इन्द्रवनम्,

इन्द्रगृहम्,

इन्द्रहस्तिः,

इन्द्रस्य_वज्रायुधम्,

देवरथः,

देवसभा,

देववृक्षः,

अश्विनीकुमारौ,

अप्सरस्,

घृताचीनामाप्सरा,

मेनकानामाप्सरा,

रम्भानामाप्सरा,

उर्वशीनामाप्सरा,

तिलोत्तमानामाप्सरा,

सुकेशीनामाप्सरा,

मञ्जुघोषानामाप्सरा,

हाहानामदेवगायकः,

हूहूनामदेवगायकः,

देवगायकः,

देवशिल्पिः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma Sanskrit

शचीपतिः,

पुंलिङ्गम्

(

शच्याः

पतिः

)

इन्द्रः

इत्यमरः

(

यथा,

मार्कण्डेये

१५

७०

।“यदि

जानासि

धर्म्म

त्वं

त्वं

वा

शक्र

शचीपते

।मम

यावत्

प्रमाणन्तु

शुभं

तद्बक्तुमर्हतः

”कर्म्मपालके,

त्रि

यथा

ऋग्वेदे

६७

।“शक्तं

शचीपती

शचीभिः

”“हे

शचीपती

शचीति

कर्म्मनाम

कर्म्मणांपालकौ

।”

इति

तद्भाष्ये

सायणः

)

Vachaspatyam Sanskrit

शचीपति

पुंलिङ्गम्

त०

इन्द्रे

अमरः

शचीभर्त्त्रादयोऽप्यत्र

Capeller German

श॑चीप॑ति

Masculine.

Herr

der

Hilfe

o.

Gatte

der

Śacī

(

Indra

).

Grassman German

śácī-páti,

m.,

Herr

der

Kraft.

-e

indra

{657,

1}

{670,

5}

{671,

8}

{327,

7}

{486,

9}

{634,

2}

{850,

2}

(

śacīnaam

).

-is

índras

{326,

17}.

-im

índram

{106,

6}

{635,

13}.

[

du.

]

aśvinā

{583,

5}.