Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शङ्खभृत् (zaGkhabhRt)

 
Shabda Sagara English

शङ्खभृत्

Masculine, Feminine, Neuter

(

-भृत्

)

Having

a

conch

or

shell.

Masculine.

(

-भृत्

)

VISHṆU.

Etymology

शङ्ख

a

conch,

and

भृत्

who

possesses.

Capeller Eng English

शङ्खभृत्

masculine

epithet

of

Viṣṇu

(

holding

a

conch

).

Yates English

शङ्ख-भृत्

(

त्

)

5.

Masculine.

Vishnu.

Wilson English

शङ्खभृत्

Masculine, Feminine, Neuter

(

-भृत्

)

Having

a

conch

or

shell.

Masculine.

(

-भृत्

)

VIṢṆU.

Etymology

शङ्ख

a

conch,

and

भृत्

who

possesses.

Monier Williams Cologne English

शङ्ख—भृत्

masculine gender.

‘conch-bearer’,

nalopākhyāna

of

Viṣṇu,

rāmāyaṇa

Apte Hindi Hindi

शङ्खभृत्

पुंलिङ्गम्

शङ्खः-

भृत्

-

विष्णु

का

विशेषण

L R Vaidya English

SaMKa-Bft

{%

m.

%}

an

epithet

of

Vishṇu.

Wordnet Sanskrit

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Mahabharata English

Śaṅkhabhṛt

=

Vishṇu

(

1000

names

).

Kalpadruma Sanskrit

शङ्खभृत्,

पुंलिङ्गम्

(

शङ्खं

बिभर्त्तीति

भृ

+

क्विप्

)विष्णुः

इति

हेमचन्द्रः

(

यथा,

महाभारते

।१३

१४९

१२०

।“शङ्खभृन्नन्दकी

चक्री

शार्ङ्गधन्वा

गदाधरः

)

Vachaspatyam Sanskrit

शङ्खभृत्

पुंलिङ्गम्

शङ्खं

बिभर्त्ति

भृ--क्विप्

तुक्

विष्णौ

हेमच०