Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शक्तिता (zaktitA)

 
Spoken Sanskrit English

शक्तिता

zaktitA

Feminine

faculty

शक्तिता

zaktitA

Feminine

capacity

शक्तिता

zaktitA

Feminine

power

Monier Williams Cologne English

शक्ति—ता

feminine.

(

ifc.

)

power,

capacity,

faculty,

bhāgavata-purāṇa

Benfey English

ऽशक्तिता

-शक्ति

+

ता,

in

भोजन-,

Feminine.

The

faculty

of

enjoying

food,

Cāṇ.

40

in

Berl.

Monatsb.

1864,

409.

Wordnet Sanskrit

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"