Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

व्योम (vyoma)

 
Monier Williams Cologne English

1.

व्योम

(

for

2.

See

col.

3

),

in

comp.

for

2.

व्योमन्.

2.

व्योम

masculine gender.

(

for

1.

See

col.

2

)

nalopākhyāna

of

a

son

of

Daśārha,

purāṇa

(

v.l.

for

व्योमन्

).

Bhutasankhya Sanskrit

०,

अनन्त,

अन्तरिक्ष,

अभ्र,

अम्बर,

अम्बुद,

असत्,

आकाश,

खं,

ख,

गगन,

छिद्र,

जलद,

जलधर,

जलधरपथ,

दिव,

नग्न,

नभ,

पयोद,

पयोधर,

पुष्कर,

पूर्ण,

पृथु,

पृथुल,

बिन्दु,

मेघ,

रन्ध्र,

वरीय,

विन्दु,

वियत्,

विष्णुपद,

विष्णुपाद,

विहायस्,

वृहत्,

व्योम,

शून्य

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Purana English

व्योम

/

VYOMA.

A

King

born

in

the

dynasty

of

bharata,

the

son

of

duṣyanta.

It

is

mentioned

in

bhāgavata,

skandha

9,

that

vyoma

was

the

son

of

Dāśārha

and

the

father

of

jīmūta.

Kalpadruma Sanskrit

व्योम,

[

न्

]

क्लीबम्

(

व्ये

ञै

वृतौ

+

“नामन्

सीम-न्निति

।”

उणा०

१४६

इति

निपातनात्साधुः

यद्वा,

“विपूर्व्वादवतेर्व्याप्त्यर्थत्वात्औणादिके

‘सर्व्वधातुभ्यो

मनिन्

।’

इति

सूत्रेणमनिन्प्रत्यये

‘ज्वरत्वरस्रिव्यविमवामुपधायाश्च

।’इत्युटि

गुणः

व्यवति

व्याप्नोति

सर्वं

जगत्

।यद्वा

अवतिर्गत्यर्थः

भावे

मन्

ओम्

अवनंगमनं

विविधमस्मिन्

विद्यते

यद्वा

रक्ष-णार्थः

विशेषेणावति

प्राणिनोऽवकाशप्रदानेन

।उणादौ

तु

नामन्

सीमन्

व्योमन्

इत्यादिनाव्येञ्

संवरणे

इत्यस्मान्मनिनि

उत्वं

निपात्यतें

।दीयते

तद्बायुना

व्योम

तथाच

निरुक्तम्योनिरन्तरिक्षं

महानवयवः

परिवीतो

वायुनाइति

।”

इति

निघण्टुटीका

)आकाशः

इत्यमरः

(

यथा,

रघुः

२९

।“रजोभिः

स्यन्दनोद्धूतैर्गजैश्च

घनसन्निभैः

।भुवस्तलमिव

व्योम

कुर्व्वन्

व्योमेव

भूतलम्

)जलम्

भास्करस्यार्च्चनाश्रयः

इति

मेदिनी

अभ्रकम्

इति

राजनिर्घण्टः

Stchoupak French

व्योम-

Masculine.

fils

de

Daśārha

et

v.

le

suiv.