Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वैश्वानरः (vaizvAnaraH)

 
Hindi Hindi

मेरे

पचाने

आग

के

रूप

में

पूर्ण

भाग

Apte Hindi Hindi

वैश्वानरः

पुंलिङ्गम्

-

विश्वानर

+

अण्

अग्नि

का

विशेषण

वैश्वानरः

पुंलिङ्गम्

-

विश्वानर

+

अण्

जठराग्नि

वैश्वानरः

पुंलिङ्गम्

-

विश्वानर

+

अण्

परमात्मा

Wordnet Sanskrit

Synonyms

वैश्वानरः

(Noun)

दानवविशेषः।

"वैश्वानरस्य

वर्णनं

पुराणेषु

अस्ति।"

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Tamil Tamil

வைச்’வாநர:

:

அக்னி

தேவன்,

ஜீரணம்

செய்யும்

அக்னி.

Kalpadruma Sanskrit

वैश्वानरः,

पुंलिङ्गम्

(

विश्वश्चासौ

नरश्चेति

“नरेसंज्ञायाम्

।”

१२९

इति

दीर्घः

ततोविश्वानर

एव

स्वार्थे

अण्

यद्वा,

“विश्वान्नरान्

इतो

लोकात्

लोकान्तरं

नयति

इद-मर्थेन

विश्वानराणां

नेतृत्वेन

सम्पद्यन्ते

वाकर्म्मार्थप्रणेतृत्वेन

सम्पादिनोऽस्य

वैश्वानरः

।‘अन्येषामपि

दृश्यते

।’

१३७

इतिदीर्घः

अपि

वा

विश्वान्

जन्तून्

अरः

ऋगतौ

इत्यस्य

छान्दसत्वात्

पदाद्यच्

उपपदविभ-क्तेश्चालुक्

सर्व्वाणि

भूतानि

अरः

प्रत्यृतःप्रतिगतः

प्रविष्टति

विश्वानरः

प्राणः

तेनजन्यमानत्वात्

तस्यापत्यं

वैश्वानरः

इतिनिघण्टुटीकायां

देवराजयज्वा

)

अग्निः

।(

यथा,

गीतायाम्

१५

१४

।“अहं

वैश्वानरो

भूत्वा

प्राणिनां

देहमाश्रितः

।प्राणापानसमायुक्तः

पचाभ्यन्नं

चतुर्व्विधम्

)चित्रकवृक्षः

इत्यमरः

अग्नेस्तन्नामकारणंयथा,

--“तथापि

दद्मि

वो

रूपे

द्वे

द्बे

प्रत्येकशोऽधुना

।भूतकार्य्येष्वभूतेन

देवलोके

तु

मूर्त्तिना

तिष्ठध्वमपि

कालान्ते

लयं

त्वाविशत्

द्रुतम्

।शरीराणि

पुनर्न्नैवं

कर्त्तव्योऽहमिति

क्वचित्

मूर्त्तानाञ्च

तथा

तुभ्यं

दद्मि

नामानि

वोऽधुना

।अग्निर्व्वैश्वानरो

नाम

प्राणापानौ

तथाश्विनौ

भविष्यति

तथा

गौरी

हिमशैलसुता

तथा

।पृथिव्यादिगणस्त्वेष

गजवक्त्रो

भविष्यति

शरीरधातवस्त्वेते

नानाभूतानि

एव

तु

।अहङ्कारस्तथा

स्कन्दः

कार्त्तिकेयो

भविष्यति

”इति

वाराहे

आदित्रेतायां

महातपोपाख्यान-नामाध्यायः