Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वैभवम् (vaibhavam)

 
Apte English

वैभवम्

[

vaibhavam

],

1

Greatness,

glory,

grandeur,

magnificence,

splendour,

wealth.

Power,

might

महतां

हि

धैर्यम-

विचिन्त्यवैभवम्

Kirâtârjunîya.

12.3.

Apte Hindi Hindi

वैभवम्

नपुंलिङ्गम्

-

विभु

+

अण्

"बड़प्पन,

यश,

महिमा,

चमक-दमक,

ठाठ-बाट,

दौलत"

वैभवम्

नपुंलिङ्गम्

-

विभु

+

अण्

"शक्ति,

ताकत"

Wordnet Sanskrit

Synonyms

वैभवम्,

तेजः,

विभूतिः,

प्रतापः,

शोभा,

उज्ज्वलता,

प्रभावः,

ऐश्वर्यम्,

संपद्

(Noun)

भव्यतायाः

अवस्था

भावः

वा।

"तस्य

राजप्रासादस्य

वैभवं

सर्वान्

आकर्षयति।"

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

धनम्,

वित्तम्,

विभवः,

अर्थः,

वैभवम्,

सम्पत्तिः,

द्रविणम्,

द्रव्यम्,

राः,

रिक्थम्,

ऋक्थम्,

हिरण्यम्,

द्युम्नम्,

स्वापतेयम्,

भोग्यम्,

घसु,

स्वापतेयम्,

वसु,

द्युम्नम्,

काञ्चनम्,

लक्ष्मीः,

सम्पत्,

वृद्धिः,

श्रीः,

व्यवहार्यम्,

रैः,

भोगः,

स्वम्,

रेक्णः,

वेदः,

वरिवः,

श्वात्रम्,

रत्नम्,

रयिः,

क्षत्रम्,

भगः,

मीलुम्,

गयः,

द्युम्नः,

इन्द्रियम्,

वसु,

रायः,

राधः,

भोजनम्,

तना,

नृम्णम्,

बन्धुः,

मेधाः,

यशः,

ब्रह्म,

श्रंवः,

वृत्रम्,

वृतम्

(Noun)

सुवर्णरुप्यकादयः।

"साधु

कार्यार्थे

एव

धनस्य

वियोगः

करणीयः।"

Tamil Tamil

வைப4வம்

:

பராக்கிரமம்,

வல்லமை,

புகழ்,

மகிமை,

செல்வம்.