Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वैदेही (vaidehI)

 
Spoken Sanskrit English

वैदेही

vaidehI

Feminine

princess

of

the

videhas

कोसलविदेह

kosalavideha

Masculine

kosalas

and

the

videhas

पूर्वविदेह

pUrvavideha

Masculine

country

of

the

eastern

videhas

वैदेही

vaidehI

Feminine

cow

from

the

country

of

the

videhas

वैदेहक

vaidehaka

Adjective

relating

or

belonging

to

the

videhas

हयग्रीव

hayagrIva

Masculine

name

of

a

wicked

king

of

the

videhas

वैदेह

vaideha

Adjective

belonging

to

the

country

of

the

videhas

Monier Williams Cologne English

वैदेही॑

a

(

ई॑

),

feminine.

See

below.

वैदेही॑

b

feminine.

a

cow

from

the

country

of

the

Videhas,

kāṭhaka

maitrāyaṇī-saṃhitā

a

princess

of

the

Vid°s,

(

especially.

)

nalopākhyāna

of

Sītā,

mahābhārata

kāvya literature

Buddhist literature

a

woman

of

the

Vaideha

caste,

manu-smṛti

x,

37

a

sort

of

pigment

(

equal, equivalent to, the same as, explained by.

रोचना

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

long

pepper,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

confer, compare.

°ही-मय

)

a

cow,

Monier-Williams' Sanskrit-English Dictionary, 1st edition with marginal notes

L R Vaidya English

vEdehI

{%

f.

%}

An

epithet

of

Sītā,

वैदेहिबंधोर्हृदयं

विदद्रे

R.xiv.33.

Edgerton Buddhist Hybrid English

Vaidehī

(

cf.

next

acc.

to

Pali

tradition

not

a

gentile

name

),

n.

of

Bimbisāraʼs

queen:

Divy

〔545.8〕.

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Synonyms

सीता,

जानकी,

मैथिली,

वैदेही,

उर्वीजा,

महिजा,

क्षितिजा,

धरणिजा,

अवनिसुता,

भौमी,

धरणीसुता,

भूमिजा,

भूमिपुत्री,

भूसुता,

महिसुता,

भूसुता

(Noun)

प्रभुरामस्य

पत्नी

राजा

जनकस्य

पुत्री

च।

"सीता

एका

आदर्शा

पत्नी

आसीत्।"

Tamil Tamil

வைதே3ஹீ

:

சீதை.

Mahabharata English

Vaidehī^1

(

“the

daughter

of

the

king

of

the

Videhas”

)

=

Maryādā:

I,

††3776

(

).

Vaidehī^2

(

do.

),

the

wife

of

Śatānīka^2

(

the

son

of

Janamejaya

).

§

160

(

Pūruvaṃś.

):

I,

95,

††3838.

Vaidehī^3

(

do.

)

=

Sītā:

III,

11208,

15973

(

Janakātmajā

),

16017,

16023,

16034,

16052,

16057,

16058,

16060,

16061,

16070,

16077,

16097,

16106,

16146,

16163,

16182,

16184,

16195,

16220,

16232,

16253,

16265,

16490,

16540,

16551,

16588,

16595,

16612

IV,

652

(

duhitā

Janakasya

)

V,

3976

(

reme…Vºyāñ

ca

yathā

Rāmaḥ

)

VII,

2228.

Amarakosha Sanskrit

वैदेही

स्त्री।

पिप्पली

समानार्थकाः

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

पिप्पली,

शौण्डी,

कोला

2।4।96।2।3

कालमेषी

कृष्णफली

बाकुची

पूतिफल्यपि।

कृष्णोपकुल्या

वैदेही

मागधी

चपला

कणा॥

अवयव

==>

पिप्पलीमूलम्

==>

गजपिप्पली,

जलपिप्पली

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

वैदेही,

स्त्रीलिङ्गम्

(

विदेहेषु

भवा

विदेहस्यापत्यं

स्त्रीवा

विदेह

+

अण्

ङीप्

)

रोचना

।सीता

(

यथा,

रघुः

१२

२०

।“रामोऽपि

सह

वैदेह्या

वने

वन्येन

वर्त्तयन्

।चचार

सानुजः

शान्तो

वृद्धेक्षाकुव्रतं

युवा

”यथा

।“वैदेहि

!

याहि

कलसोद्भवधर्म्मपत्नींतस्याः

पुरः

कथय

पूर्व्वकथाः

समस्ताः

।पृष्टापि

मा

वद

पयोनिधिबन्धनं

मेसेयं

पुनश्चुलुकिताम्बुनिधेः

कलत्रम्

”इत्युद्भटः

)बणिक्स्त्री

पिप्पली

इति

मेदिनी

(

वैदेह-पत्नी

यथा,

मनुः

१०

३७

।“आहिण्डिको

निषादेन

वैदेह्यामेव

जायते

”विदेहदेशोत्पन्नमात्रे

यथा,

महाभारते

।१

९५

२३

“देवातिथिः

खलु

वैदेहीमुप-येमे

मर्य्यादां

नाम

तस्यामस्य

जज्ञे

अरिहोनाम

)

Vachaspatyam Sanskrit

वैदेही

स्त्री

विदेहेषु

मिथिलादेशेषु

भवा

अण्

सीतायाम्जनकात्मजायाम्

हरिद्रायाम्

३पिप्पल्यां

वणिक्स्त्रियाञ्च

मेदि०