Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वृषाकपिः (vRSAkapiH)

 
Apte English

वृषाकपिः

[

vṛṣākapiḥ

],

1

An

epithet

of

the

sun.

Of

Viṣṇu

तत्र

गत्वा

जगन्नाथं

देवदेवं

वृषाकपिम्

Bhágavata (Bombay).

1.1.2

Mahâbhârata (Bombay).

*

12.43.

1.

Of

Śiva.

Of

Indra.

Of

Agni.

Apte 1890 English

वृषाकपिः

1

An

epithet

of

the

sun.

2

Of

Viṣṇu.

3

Of

Śiva.

4

Of

Indra.

5

Of

Agni.

Apte Hindi Hindi

वृषाकपिः

पुंलिङ्गम्

-

"वृषः

कपिः

अस्य-

ब*

स*,

पूर्वपददीर्घः"

सूर्य

का

विशेषण

वृषाकपिः

पुंलिङ्गम्

-

-

विष्णु

का

विशेषण

वृषाकपिः

पुंलिङ्गम्

-

-

शिव

का

विशेषण

वृषाकपिः

पुंलिङ्गम्

-

-

इन्द्र

का

विशेषण

वृषाकपिः

पुंलिङ्गम्

-

-

अग्नि

का

विशेषण

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

शिवः,

शम्भुः,

ईशः,

पशुपतिः,

पिनाकपाणिः,

शूली,

महेश्वरः,

ईश्वरः,

सर्वः,

ईशानः,

शङ्करः,

चन्द्रशेखरः,

फणधरधरः,

कैलासनिकेतनः,

हिमाद्रितनयापतिः,

भूतेशः,

खण्डपरशुः,

गिरीशः,

गिरिशः,

मृडः,

मृत्यञ्जयः,

कृत्तिवासाः,

पिनाकी,

प्रथमाधिपः,

उग्रः,

कपर्दी,

श्रीकण्ठः,

शितिकण्ठः,

कपालभृत्,

वामदेवः,

महादेवः,

विरूपाक्षः,

त्रिलोचनः,

कृशानुरेताः,

सर्वज्ञः,

धूर्जटिः,

नीललोहितः,

हरः,

स्मरहरः,

भर्गः,

त्र्यम्बकः,

त्रिपुरान्तकः,

गङ्गाधरः,

अन्धकरिपुः,

क्रतुध्वंसी,

वृषध्वजः,

व्योमकेशः,

भवः,

भौमः,

स्थाणुः,

रुद्रः,

उमापतिः,

वृषपर्वा,

रेरिहाणः,

भगाली,

पाशुचन्दनः,

दिगम्बरः,

अट्टहासः,

कालञ्जरः,

पुरहिट्,

वृषाकपिः,

महाकालः,

वराकः,

नन्दिवर्धनः,

हीरः,

वीरः,

खरुः,

भूरिः,

कटप्रूः,

भैरवः,

ध्रुवः,

शिविपिष्टः,

गुडाकेशः,

देवदेवः,

महानटः,

तीव्रः,

खण्डपर्शुः,

पञ्चाननः,

कण्ठेकालः,

भरुः,

भीरुः,

भीषणः,

कङ्कालमाली,

जटाधरः,

व्योमदेवः,

सिद्धदेवः,

धरणीश्वरः,

विश्वेशः,

जयन्तः,

हररूपः,

सन्ध्यानाटी,

सुप्रसादः,

चन्द्रापीडः,

शूलधरः,

वृषाङ्गः,

वृषभध्वजः,

भूतनाथः,

शिपिविष्टः,

वरेश्वरः,

विश्वेश्वरः,

विश्वनाथः,

काशीनाथः,

कुलेश्वरः,

अस्थिमाली,

विशालाक्षः,

हिण्डी,

प्रियतमः,

विषमाक्षः,

भद्रः,

ऊर्द्धरेता,

यमान्तकः,

नन्दीश्वरः,

अष्टमूर्तिः,

अर्घीशः,

खेचरः,

भृङ्गीशः,

अर्धनारीशः,

रसनायकः,

उः,

हरिः,

अभीरुः,

अमृतः,

अशनिः,

आनन्दभैरवः,

कलिः,

पृषदश्वः,

कालः,

कालञ्जरः,

कुशलः,

कोलः,

कौशिकः,

क्षान्तः,

गणेशः,

गोपालः,

घोषः,

चण्डः,

जगदीशः,

जटाधरः,

जटिलः,

जयन्तः,

रक्तः,

वारः,

विलोहितः,

सुदर्शनः,

वृषाणकः,

शर्वः,

सतीर्थः,

सुब्रह्मण्यः

(Noun)

देवताविशेषः-

हिन्दूधर्मानुसारं

सृष्टेः

विनाशिका

देवता।

"शिवस्य

अर्चना

लिङ्गरूपेण

प्रचलिता

अस्ति।"

Kalpadruma Sanskrit

वृषाकपिः,

पुंलिङ्गम्

(

“वृषः

कपिरस्येति

अन्येषा-मपीति

दीर्घः

।”

इति

उणा०

१४३

।इत्यस्य

वृत्तौ

उज्ज्वलदत्तः

)

विष्णुः

(

यथाहरिवंशे

२१६

४७

।“ततो

विभुः

प्रवरवराहरूपधृक्वृषाकपिः

प्रसभमथैकदंष्ट्रया

)शिवः

(

यथा,

हरिवंशे

५२

।“वृषाकपिश्च

शम्भुश्च

कपर्द्दी

रैवतस्तथा

)अग्निः

इति

मेदिनी

इन्द्रः

इति

वृषाक-पायीशब्दस्य

शचीवाचकत्वदर्शनात्

(

यथा,

भागवते

१३

१०

।“एवं

सञ्चोदितो

विप्रैर्मरुत्वानहनद्रिपुम्

।ब्रह्महत्या

हते

तस्मिन्नाससाद

वृषाकपिम्

”सूर्य्यः

यथा,

महाभारते

६१

।“त्वं

हंसः

सविता

भानुरंशुमाली

वृषाकपिः

)