Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वृन्दा (vRndA)

 
Apte English

वृन्दा

[

vṛndā

],

1

The

holy

basil.

Name.

of

Rādhikā

राधा-

षोडशनाम्नां

वृन्दा

नाम

श्रुतौ

श्रुतम्

Brav.

Parasmaipada.

Name.

of

a

forest

near

Gokula.

Compound.

अरण्यम्,

वनम्

Name.

of

a

forest

near

Gokula

वृन्दारण्ये

वसतिधुना

केवलं

दुःखहेतुः

Padânkadūta.

38,

41

Raghuvamsa (Bombay).

6.5

वृन्दा

यत्र

तपस्तेपे

तत्तु

वृन्दावनं

स्मृतम्

वृन्दया$त्र

कृता

क्रीडा

तेन

वा

मुनिपुङ्गव

Brav.

Parasmaipada.

a

raised

mound

of

earth

to

plant

and

preserve

the

holy

basil.

-वनी

the

holy

basil.

Monier Williams Cologne English

वृन्दा

a

(

),

feminine.

sacred

basil

(

equal, equivalent to, the same as, explained by.

तुलसी

),

Catalogue(s)

nalopākhyāna

of

Rādhā

(

Kṛṣṇa's

mistress

),

pañcarātra

Vṛṣabhān.

of

the

wife

of

Jalaṃ-dhara

(

daughter

of

king

Kedāra

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

वृन्दा

b

feminine.

of

वृन्द,

in

comp.

Macdonell English

वृन्दा

vṛndā,

Feminine.

N.

of

Rādhā,

Kṛṣṇaʼs

🞄mistress.

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

28,

पादेऽक्षराणि →

7

मात्राः →

11

सङ्ख्याजातिः

-

उष्णिक्

मात्रा-विन्यासः

दा

दा

दा

दा

लक्षण-मूलम् →

आनन्दमिश्र-जालक्षेत्रम्

Apte Hindi Hindi

वृन्दा

स्त्रीलिङ्गम्

-

वृन्द

+

टाप्

पवित्र

तुलसी

वृन्दा

स्त्रीलिङ्गम्

-

-

गोकुल

के

निकट

एक

वन

Wordnet Sanskrit

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Purana English

वृन्दा

/

VṚNDĀ

I.

Wife

of

the

asura

named

jalandhara.

(

See

under

māyāśiva

).

वृन्दा

/

VṚNDĀ

II.

See

under

svarṇā.

Kalpadruma Sanskrit

वृन्दा,

स्त्रीलिङ्गम्

तुलसी

इति

शब्दरत्नावली

जल-न्धरपत्नी

अस्या

विवरणं

तुलसीशब्देद्रष्टव्यम्

केदारराजकन्या

राधाषोडशनामान्तर्गत-नामविशेषः

एतद्विवरणं

वृन्दावनशब्दे

द्रष्ट-व्यम्