Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वृधसानुः (vRdhasAnuH)

 
Apte English

वृधसानुः

[

vṛdhasānuḥ

],

1

A

man.

A

leaf.

An

act

or

action.

Apte 1890 English

वृधसानुः

1

A

man.

2

A

leaf.

3

An

act

or

action.

Apte Hindi Hindi

वृधसानुः

पुंलिङ्गम्

-

वृध्

+

असानुच्

मनुष्य

वृधसानुः

पुंलिङ्गम्

-

-

पत्ता

वृधसानुः

पुंलिङ्गम्

-

-

"कर्म,

कार्य"

Wordnet Sanskrit

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Kalpadruma Sanskrit

वृधसानुः,

पुंलिङ्गम्

(

वृध

+

बाहुलकात्

असानुच्

चकित्

)

पुरुषः

पत्रम्

कृतिः

इत्युणादि-कोषः