Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वृधसानः (vRdhasAnaH)

 
Apte English

वृधसानः

[

vṛdhasānḥ

],

[

वृधेः

छन्दसि

असानच्-कित्

Uṇâdisūtras.

2.83.84

]

A

man.

Apte 1890 English

वृधसानः

A

man.

Apte Hindi Hindi

वृधसानः

पुंलिङ्गम्

-

"वृधेः

छन्दसि

असानच्,

कित्"

मनुष्य

Wordnet Sanskrit

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Kalpadruma Sanskrit

वृधसानः,

पुंलिङ्गम्

(

वृध

+

“ऋन्जिवृधीति

।”

उणा०२

८७

इत्यनेन

असानच्

कित्

)मनुष्यः

इति

सिद्धान्तकौमुद्यामुणादिवृत्तिः

(

वर्द्धनशीले,

त्रि

यथा,

ऋग्वेदे

।“हरिशिप्रो

वृधसानासु

जर्भुरत्

”“वृधसानासु

प्रवर्द्धमानासु

।”

इति

तद्भाष्येसायणः

यथा

तत्रैव

।“कद्धिष्ण्यासु

वृधसानोअग्ने

कद्वाताय

प्रतवसे

शुभं

यो

”“वृधसानः

घृताद्याहुतिभिर्वर्द्धमानस्त्वम्

।”

इतितद्भाष्ये

सायणः

)