Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वृत्ता (vRttA)

 
Monier Williams Cologne English

वृत्ता

(

),

feminine.

nalopākhyāna

of

various

plants

(

equal, equivalent to, the same as, explained by.

झिञ्जरिष्टा,

मांस-रोहिणी,

महा-कोशातकी,

and

प्रियङ्गु

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

drug

(

equal, equivalent to, the same as, explained by.

रेणुका

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

metre,

Colebrooke

L R Vaidya English

vftta

{%

(

I

)

a.

(

f.

त्ता

)

%}

1.

Turned

2.

round,

circular,

K.S.i.35,

R.vi.32

3.

occurred,

passed,

finished,

R.ii.58

4.

been,

existed

5.

done,

performed,

acted

6.

dead,

deceased

7.

fixed,

firm

8.

studied,

read

through

9.

chosen,

selected,

(

pp.

of

वृत्

q.v.

).

Kridanta Forms Sanskrit

वृत्

(

वृ꣡तुँ॒

वर्तने

-

भ्वादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तितुम्

तव्य →

वर्तितव्यः

-

वर्तितव्या

तृच् →

वर्तिता

-

वर्तित्री

क्त्वा →

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवृत्य

क्तवतुँ →

वृत्तवान्

-

वृत्तवती

क्त →

वृत्तः

-

वृत्ता

शानच् →

वर्तमानः

-

वर्तमाना

वृत्

(

वृ꣡तुँ॒

वरणे

वर्तने

-

दिवादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तितुम्

तव्य →

वर्तितव्यः

-

वर्तितव्या

तृच् →

वर्तिता

-

वर्तित्री

क्त्वा →

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवृत्य

क्तवतुँ →

वृत्तवान्

-

वृत्तवती

क्त →

वृत्तः

-

वृत्ता

शानच् →

वृत्यमानः

-

वृत्यमाना

वृत्

(

वृ꣡तुँ꣡

भाषार्थः

-

चुरादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तयितुम्

/

वर्तितुम्

तव्य →

वर्तयितव्यः

/

वर्तितव्यः

-

वर्तयितव्या

/

वर्तितव्या

तृच् →

वर्तयिता

/

वर्तिता

-

वर्तयित्री

/

वर्तित्री

क्त्वा →

वर्तयित्वा

/

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवर्त्य

/

प्रवृत्य

क्तवतुँ →

वर्तितवान्

/

वृत्तवान्

-

वर्तितवती

/

वृत्तवती

क्त →

वर्तितः

/

वृत्तः

-

वर्तिता

/

वृत्ता

शतृँ →

वर्तयन्

/

वर्तन्

-

वर्तयन्ती

/

वर्तन्ती

शानच् →

वर्तयमानः

/

वर्तमानः

-

वर्तयमाना

/

वर्तमाना

Wordnet Sanskrit

Synonyms

वृत्ता

(Noun)

क्षुपनामविशेषः

"वृत्ता

इति

नामकानां

नैकेषां

क्षुपाणाम्

उल्लेखः

कोषे

अस्ति"

Kalpadruma Sanskrit

वृत्ता,

स्त्रीलिङ्गम्

झिज्झिरिष्टावृक्षः

रेणुका

प्रियङ्गुः

।मांसरोहिणी

इति

राजनिर्घण्टः