Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वृत्तफला (vRttaphalA)

 
Spoken Sanskrit English

वृत्तफला

-

vRttaphalA

-

Feminine

-

common

eggplant

[

Solanum

Melongena

-

Bot.

]

वृत्तफला

-

vRttaphalA

-

Feminine

-

Myrobolan

tree

वृत्तफला

-

vRttaphalA

-

Feminine

-

kind

of

gourd

Monier Williams Cologne English

वृत्त—फला

feminine.

the

Myrobolan

tree,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Solanum

Melongena,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

gourd

et cetera.

,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

वार्ताकी,

वङ्गनम्,

हिङ्गुली,

सिंही,

भण्टाकी,

दुष्प्रधर्षिणी,

वार्ता,

वातीङ्गणः,

वार्ताकः,

शाकबिल्वः,

राजकुष्माण्डः,

वृन्ताकः,

वङ्गणः,

अङ्गणः,

कण्टवृन्ताकी,

कण्टालुः,

कण्टपत्रिका,

निद्रालुः,

मांसफलकः,

महोटिका,

चित्रफला,

कण्चकिनी,

महती,

कट्फला,

मिश्रवर्णफला,

नीलफला,

रक्तफला,

शाकश्रेष्ठा,

वृत्तफला,

नृपप्रियफलम्

(Noun)

फलविशेषः

यः

शाकार्थे

उपयुज्यते।

"माता

शाकार्थे

वार्ताकीम्

उत्कृन्तति।"

Synonyms

हिण्डिरः,

वार्ताकी,

वङ्गनम्,

हिङ्गुली,

सिंही,

भण्टाकी,

दुष्प्रधर्षिणी,

वार्ता,

वातीङ्गणः,

वार्ताकः,

शाकबिल्वः,

राजकुष्माण्डः,

वृन्ताकः,

वङ्गणः,

अङ्गणः,

कण्टवृन्ताकी,

कण्टालुः,

कण्टपत्रिका,

निद्रालुः,

मांसफलकः,

महोटिका,

चित्रफला,

कण्चकिनी,

महती,

कट्फला,

मिश्रवर्णफला,

नीलफला,

रक्तफला,

शाकश्रेष्ठा,

वृत्तफला,

नृपप्रियफला

(Noun)

वनस्पतिविशेषः

यस्याः

फलानि

शाकरूपेण

उपयुज्यन्ते।

"कृषकः

कृषिक्षेत्रे

हिण्डिरं

रोपयति।"

Synonyms

आमलकी,

तिष्यफला,

अमृता,

वयस्था,

वयःस्था,

कायस्था,

श्रीफला,

धात्रिका,

शिवा,

शान्ता,

धात्री,

अमृतफला,

वृष्या,

वृत्तफला,

रोचनी,

कर्षफला,

तिष्या

(Noun)

फलवृक्षविशेषः

यस्य

फलानि

औषधरूपेण

उपयुज्यन्ते।

"झञ्जावाते

अस्य

आमलकेः

एका

शाखा

भग्ना।"

Kalpadruma Sanskrit

वृत्तफला,

स्त्रीलिङ्गम्

(

वृत्तं

वर्त्तुलं

फलं

यस्याः

)वार्त्ताकी

शशाण्डुली

आमलकी

इतिराजनिर्घण्टः