Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वीर्यम् (vIryam)

 
Apte English

वीर्यम्

[

vīryam

],

[

वीर्-यत्,

वीरस्य

भावो

यत्

वा

]

Heroism,

prowess,

valour

वीर्यावदानेषु

कृतावमर्षः

Kirâtârjunîya.

3.43

Raghuvamsa (Bombay).

2.4,

3.62

11.72

Veṇîsamhâra.

3.3.

Vigour,

strength.

Virility

वीर्यशौर्याभ्यां

पिता

ऋषभ

इतीदं

नाम

चकार

Bhágavata (Bombay).

5.4.2.

Energy,

firmness,

courage.

Power,

potency

जाने

तपसो

वीर्यम्

Sakuntalâ (Bombay).

3.2.

Efficacy

(

of

medicines

)

अतिवीर्यवतीव

भेषजे

बहुरल्पीयसि

दृश्यते

गुणः

Kirâtârjunîya.

2.4

Kumârasambhava (Bombay).

2.

48.

Semen

virile

अमी

हि

वीर्यप्रभवं

भवस्य

Kumârasambhava (Bombay).

3.15

वसोर्वीर्योत्पन्नामभजत

मुनिर्मत्स्यतनयाम्

Panchatantra (Bombay).

4.5.

Splendour,

lustre.

The

seed

of

plants.

Dignity,

consequence.

Poison.

Gold

(

हिरण्य

)

अन्नं

वीर्यं

ग्रहीतव्यं

प्रेतकर्मण्य-

पातिते

Mahâbhârata (Bombay).

*

12.165.39.

Compound.

-आधानम्

impregnation.

-करः

marrow.

-जः

a

son.

-प्रपातः

seminal

effusion,

discharge

of

semen.

-शालिन्

Adjective.

strong.

-शुल्क

Adjective.

purchased

by

valour.

-हीन

Adjective.

cowardly,

pusilanimous.

seedless.

impotent.

Apte Hindi Hindi

वीर्यम्

नपुंलिङ्गम्

-

वीर्

+

यत्

"शूरवीरता,

पराक्रम,

बहादुरी"

वीर्यम्

नपुंलिङ्गम्

-

-

"बल,

सामर्थ्य"

वीर्यम्

नपुंलिङ्गम्

-

-

पुंस्त्व

वीर्यम्

नपुंलिङ्गम्

-

-

"ऊर्जा,

दृढ़ता,

साहस"

वीर्यम्

नपुंलिङ्गम्

-

-

"शक्ति,

क्षमता

"

वीर्यम्

नपुंलिङ्गम्

-

-

"(

औषधियों

की

)

अचूकता,

अतिवीर्यवतीव

भेषजे

बहुरल्पीयसि

दृश्यते

गुणः

@

कि*

२/२४,

@

कु*

२/४८"

वीर्यम्

नपुंलिङ्गम्

-

-

"शुक्र,

वीर्य"

वीर्यम्

नपुंलिङ्गम्

-

-

"आभा,

कान्ति"

वीर्यम्

नपुंलिङ्गम्

-

-

"गौरव,

महिमा"

वीर्यम्

नपुंलिङ्गम्

-

वीर+यत्

विष

वीर्यम्

नपुंलिङ्गम्

-

वीर+यत्

सोका

वीर्यम्

नपुंलिङ्गम्

-

वीर+यत्

"पुंस्त्व,

जननशक्ति"

वीर्यम्

नपुंलिङ्गम्

-

वीर+यत्

"बीज,

धातु"

Wordnet Sanskrit

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

वीर्यम्,

शुक्रम्,

धातुः,

तेजः,

रेतः,

बीजम्

(Noun)

पुरुषशरीरस्थः

सन्ततिनिर्माणे

आवश्यकः

रसाद्यननुरुपकार्यकरणशक्तिवान्

चरमधातुः

"वृष्यं

वीर्यं

वर्धयति"

Synonyms

सामर्थ्यम्,

बलम्,

वीर्यम्

(Noun)

क्षमतापूर्णा

अवस्था

भावो

वा।

"भवतां

सामर्थ्याद्

एव

एतद्

कार्यं

सम्पन्नम्।"

Synonyms

शक्तिः,

सत्त्वम्,

सामर्थ्यम्,

बलम्,

क्षमता,

ऊर्जः,

वीर्यम्,

विक्रमः

(Noun)

तत्

तत्त्वम्

यस्य

प्रभावेण

किमपि

कार्यं

कर्तुं

कारयितुं

वा

शक्यते।

"अस्मिन्

कार्ये

तव

शक्तिं

ज्ञास्यामि।"

Tamil Tamil

வீர்யம்

:

பராக்கிரமம்,

வலிமை,

ஆண்மை,

சக்தி,

திறன்,

திடத்

தன்மை.