Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वीथिः (vIthiH)

 
Apte English

वीथिः

[

vīthiḥ

]

थी

[

thī

],

थी

Feminine.

[

विथ्-इन्

वा

ङीप्

]

A

road,

way

पीपतिषतां

विलङ्घ्य

वीथीम्

Kirâtârjunîya.

7.17

यदि

रोहिण्याः

शकटं

भिनत्ति

रविनन्दनो

गगनवीथ्याम्

Panchatantra (Bombay).

1.211.

A

row,

line.

A

market,

stall,

shop

in

a

market

घनवीथिवीथिमवतीर्णवतः

Sisupâlavadha.

9.32.

A

terrace

in

front

of

a

house.

A

variety

of

drama

it

is

thus

defined

in

S.

D.:

वीध्यामेवो

भवेदङ्कः

कश्चिदेको$त्र

कल्प्यते

आकाशभाषितैरुक्तैश्चित्रां

प्रत्युक्तिमाश्रितः

सूचयेद्

भूरिशृङ्गारं

किंचितन्यान्

रसानपि

मुखनिर्वहणे

संधी

अर्थप्रकृतयो$-

खिलाः

52.

A

race-course

a

training

ground

for

horses

सिद्धं

मुखे

नवसु

वीथिषु

कश्चिदश्वम्

Sisupâlavadha.

5.6.

(

com.

वीथयो

नवाश्वानां

सर्वत्र

धारादाढ्यार्थाः

परिमिताः

प्रचारदेशाः

).

A

particular

division

of

the

planetary

sphere.

Apte 1890 English

वीथिः

थी

f.

[

विथ्-इन्

वा

ङीप्

]

1

A

road,

way

Ki.

7.

17

Pt.

1.

211.

2

A

row,

line.

3

A

market,

stall,

shop

in

a

market

Śi.

9.

32.

4

A

terrace

in

front

of

a

house.

5

A

variety

of

drama

it

is

thus

defined

in

S.

D.:

वीथ्यामेको

भवेदंकः

कश्चिदेकोऽत्र

कल्प्यते

आकाशभाषितैरुक्तैश्चित्रां

प्रत्युक्तिमश्रितः

सूचयेद्भूरिशृंगारं

किंचिदन्यान्

रसानपि

मुखनिर्वहणे

संधी

अर्थप्रकृतयोऽखिलाः

520.

Apte Hindi Hindi

वीथिः

स्त्रीलिङ्गम्

-

विथ

+

इन्

"सड़क,

मार्ग"

वीथिः

स्त्रीलिङ्गम्

-

-

"पंक्ति,

कतार"

वीथिः

स्त्रीलिङ्गम्

-

-

"हाट,

आपणिका,

मंडी

में

दुकान"

वीथिः

स्त्रीलिङ्गम्

-

-

नाटक

का

एक

भेद

Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Synonyms

वीथिका,

वीथिः

(Noun)

कस्यापि

भवनादिषु

विनिर्मितं

तद्

गृहाङ्गम्

यत्र

दर्शकानां

आसनव्यवस्था

कृता।

"वीथिकायां

स्थित्वा

जनाः

मल्लयुद्धं

पश्यन्ति।"

Synonyms

पङ्क्तिः,

श्रेणिः,

श्रेणी,

राजिः,

राजी,

आवलिः,

आवली,

पद्धतिः,

पद्धती,

राजिका,

ततिः,

वीथिः,

विथी,

आलिः,

आली,

पालिः,

पाली,

धारणी,

रेखा,

सरणिः,

सरणी,

माला,

विञ्चोली

(Noun)

सजातीयवस्तूनां

सक्रमं

रचनायाः

परम्परा।

"जनाः

पङ्क्त्याम्

उपविश्य

भोजनं

गृह्णन्ति।"

Synonyms

हट्टः,

वीथिः

(Noun)

तत्

स्थानं

यत्र

सदृशानि

वस्तूनि

बहुशः

विक्रीयन्ते।

"महेशः

हट्टात्

महाविक्रेयात्

वस्तूनि

क्रीत्वा

अल्पशः

विक्रीयते।"

Tamil Tamil

வீதி2:

:

வீதீ

=

சாலை,

தெரு,

வரிசை,

கடை,

கடைவீதி,

சந்தை.

Kalpadruma Sanskrit

वीथिः,

स्त्रीलिङ्गम्

(

विथ्यतेऽनया

विथ

+

इगुपधात्किदितीन्

बाहुलकाद्दीर्घः

)

वीथी

यथा,

--“पङ्क्तिवर्त्मगृहाङ्गेषु

वीथिर्वीथी

वीथिका

।”इति

रत्नकोषः

(

यथा,

राजतरङ्गिण्याम्

३६२

।“तद्विना

नगरं

कुत्र

पवित्राः

सुलभा

भुवि

।मुभगाः

सिन्धुसम्भेदाः

क्रीडावसथवीथिषु

”वर्त्मार्थे

यथा,

राजतरङ्गिण्याम्

३०७

।“चिरं

खलु

खिलीभूताः

कृतज्ञत्वस्य

वीथयः

।धीर

त्वयैव

त्वासु

सञ्चारो

यदि

दर्श्यते

)