Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वीचिः (vIciH)

 
Apte English

वीचिः

[

vīciḥ

],

Masculine.

,

Feminine.

,

-वीची

[

Uṇâdisūtras.

4

72

]

A

wave

समुद्रवीचीव

चलस्वभावाः

Panchatantra (Bombay).

1.194

Uttararàmacharita.

3.2

Raghuvamsa (Bombay).

6.56

12.1

Meghadūta (Bombay).

28.

Inconstancy,

thoughtlessness.

Pleasure,

delight.

Rest,

leisure

कुतो$वीचिर्वीचिस्तव

यदि

गता

लोचनपथम्

Gaṅgāṣṭaka

(

by

Śaṁkarāchārya

)

6.

A

ray

of

light.

Little.

Compound.

-क्षोभः

roughness

of

waves

वीचिक्षोभ-

स्तनितविहगश्रेणिकाञ्चीगुणायाः

Meghadūta (Bombay).

28.

-मालिन्

Masculine.

the

ocean.

Apte 1890 English

वीचिः

m.

f.,

वीची

[

Uṇ.

4.

72

]

1

A

wave

समुद्रवीचीव

चलस्वभावाः

Pt.

1.

194

U.

3.

2

R.

6.

56.

12.

100,

Me.

28.

2

Inconstancy,

thoughtlessness.

3

Pleasure,

delight.

4

Rest,

leisure.

5

A

ray

of

light.

6

Little.

Comp.

मालिन्

m.

the

ocean.

Apte Hindi Hindi

वीचिः

"पुं*

,

स्त्रीलिङ्गम्

"

-

"वे

+

इचि,

डिच्च"

लहर

वीचिः

"पुं*

,

स्त्रीलिङ्गम्

"

-

-

"असंगति,

विचारशून्यता"

वीचिः

"पुं*

,

स्त्रीलिङ्गम्

"

-

-

"आनन्द,

प्रसन्नता"

वीचिः

"पुं*

,

स्त्रीलिङ्गम्

"

-

-

"विश्राम,

अवकाश"

वीचिः

"पुं*

,

स्त्रीलिङ्गम्

"

-

-

प्रकाश

की

किरण

वीचिः

"पुं*

,

स्त्रीलिङ्गम्

"

-

-

स्वल्पता

Wordnet Sanskrit

Synonyms

तरङ्गः,

ऊर्मिः,

तरलः,

तरङ्गकः,

वीचिः,

वीची,

उत्कलिका

(Noun)

शरीरे

कस्यापि

मनोभावादेः

उत्थानस्य

क्रिया।

"प्रजायां

नेतॄणां

विरुद्धं

क्रोधः

प्रवर्धते।"

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Synonyms

ऊर्मिः,

वीचिः,

ऊर्मिका,

कल्लोलः,

घृणिः,

जलकरङ्कः,

जलतरङ्गः,

तरङ्गकः,

तरलः,

अर्गला,

अर्णः,

अर्णम्,

उत्कलिका,

हिल्लोलः,

विभङ्गः,

वारितरङ्गः,

लहरी,

वली,

भङ्गी,

भङ्गिः

(Noun)

नदी-समुद्रादिषु

जलाशयेषु

विशिष्टान्तरेण

उत्

अव

त्वङ्गमाना

जलराशिः

या

अग्रे

गम्यमाना

दृश्यते।

"समुद्रस्य

ऊर्मयः

पर्वतम्

अभिताड्य

व्याघूर्णन्ति।"

Synonyms

तरङ्गः,

उर्मी,

वीची,

विचिः,

उर्मिः,

वीचिः

(Noun)

मनसि

अभीष्टकार्यार्थे

उप्पन्नं

सुखदायकं

प्लवनम्।

"वध्वाः

मनसि

पतिमिलनस्य

कृते

तरङ्गाः

उद्भवन्ति।"

Tamil Tamil

வீசி:

:

வீசீ

=

அலை,

மகிழ்ச்சி,

ஓய்வு,

ஒளிக்கிரணம்,

கடல்.

Kalpadruma Sanskrit

वीचिः,

पुंलिङ्गम्

स्त्रीलिङ्गम्

(

वयति

जलं

तटे

वर्द्धयतीति

वे

+“वोञो

डिच्च

।”

उणा०

७२

ईचिः

चडित्

)

तरङ्गः

इत्यमरः

(

यथा,

रघुवंशे

।१

४३

।“सरसीष्वरविन्दानां

वीचिविक्षोभशीतलम्

।आमोदमुपजिघ्रन्तौ

स्वनिश्वासानुकारिणम्

)स्वल्पतरङ्गः

अवकाशः

सुखम्

इतिमेदिनी

चे,

१०

अल्पः

इति

हेमचन्द्रः

किरणः

इति

जटाधरः