Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विष्णुवल्लभा (viSNuvallabhA)

 
Yates English

विष्णु-वल्लभा

(

भः-भा-भं

)

1.

Feminine.

A

plant

(

Echites.

)

a.

Beloved

by

Vishnu.

Spoken Sanskrit English

विष्णुवल्लभा

viSNuvallabhA

Feminine

basil

विष्णुवल्लभा

viSNuvallabhA

Feminine

holy

basil

[

Ocimum

tenuiflorum

-

Bot.

]

विष्णुवल्लभा

viSNuvallabhA

Feminine

maalati

creeper

[

Echites

Caryophyllata

-

Bot.

]

Monier Williams Cologne English

विष्णु—वल्लभा

feminine.

nalopākhyāna

of

Lakṣmī,

tantrasāra

basil,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

equal, equivalent to, the same as, explained by.

अग्नि-शिखा

(

a

kind

of

plant

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Echites

Caryophyllata,

Horace H. Wilson

Ocimum

Sanctum,

ib.

nalopākhyāna

of

wk.

Apte Hindi Hindi

विष्णुवल्लभा

स्त्रीलिङ्गम्

विष्णु-वल्लभा

-

लक्षी

का

विशेषण

विष्णुवल्लभा

स्त्रीलिङ्गम्

विष्णु-वल्लभा

-

तुलसी

का

पौधा

L R Vaidya English

vizRu-vallaBA

{%

f.

%}

an

epithet

of

Lakshmī.

Aufrecht Catalogus Catalogorum English

विष्णुवल्लभा

Viṣṇusahasranāmaṭīkā.

Wordnet Sanskrit

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Kalpadruma Sanskrit

विष्णुवल्लभा,

स्त्रीलिङ्गम्

(

विष्णोर्व्वल्लभा

)

तुलसी

।इति

राजनिर्घण्टः

लक्ष्मीः

यथा,

--“त्रैलोक्यपूजिते

मातः

कमले

विष्णु

वल्लभे

।यथा

त्वमचला

कृष्णे

तथा

भव

मयि

स्थिरा

”इति

तन्त्रसारः

अग्निशिखावृक्षः

इति

शब्दचन्द्रिका

Vachaspatyam Sanskrit

विष्णुवल्लभा

स्त्री

त०

तुलस्याम्

राजनि०

अग्नि-शिखावृक्षे

शब्दच०

लक्ष्म्याम्