Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विषम् (viSam)

 
Apte English

विषम्

[

viṣam

],

[

विष्-क

]

Poison,

venom

(

said

to

be

Masculine.

also

in

this

sense

)

विषं

भवतु

मा

भूद्वा

फटाटोपो

भयंकरः

Panchatantra (Bombay).

1.24.

Water

विषं

जलधरैः

पीतं

मूर्च्छिताः

पथिकाङ्गनाः

Chandrâloka.

5.

82

(

where

both

senses

are

intended

).

The

fibres

of

a

lotus-stalk.

Gum-myrrh.

A

poisonous

weapon

विमोक्ष्यन्ति

विष

क्रुद्धाः

कौरवेयेषु

भारत

Mahâbhârata (Bombay).

*

3.8.3.

Compound.

-अक्त,

-दिग्ध

Adjective.

poisoned,

envenomed.

अङ्कुरः

a

spear.

a

poisoned

arrow.

-अन्तक

Adjective.

antidotal.

(

-कः

)

an

epithet

of

Śiva.

-अपह,

-घ्न

Adjective.

repelling

poison,

antidotic.

-आननः,

-आयुधः,

-आस्यः

a

snake.

-आस्या

the

marking-nut

plant.

-आस्वाद

Adjective.

tasting

poison

मध्वापातो

विषास्वादः

धर्मप्रतिरूपकः

Manusmṛiti.

11.9.

-उदम्,

-जलम्

poisonous

water

आस्फोट्य

गाढरशनो

न्यपतद्विषोदे

Bhágavata (Bombay).

1.

16.6.

-कण्ठः

Name.

of

Śiva.

-कुम्भः

a

jar

filled

with

poison.

-कृत

Adjective.

poisoned

तव

भार्या

महावाहो

भक्ष्यं

विषकृतं

यथा

Rāmāyana

4.6.8.

-कृमिः

a

worm

bred

in

poison.

˚न्याय

see

under

न्याय.

-घटिका

Name.

of

a

solar

month.

-घातिन्

Masculine.

Śirīṣa

tree.

-घ्न

Adjective.

***

antidotal,

serving

as

an

antidote

इति

चिन्ताविषघ्नो$यमगदः

किं

पीयते

Hitopadesa (Nirṇaya Ságara Edition).

1.

(

घ्नः

)

an

antidote.

the

शिरीष

and

चम्पक

trees.

(

घ्नी

)

turmeric.

colocynth.

-जुष्ट

Adjective.

poisonous.

poisoned,

affected

by

poison.

-ज्वरः

a

buffalo.

-तन्त्रम्

toxicology.-दः

a

cloud

जगदन्तकालसमवेतविषद

...

Sisupâlavadha.

15.73.

(

-दम्

)

green

vitriol.

-दन्तकः

a

snake.

-दर्शनमृत्युकः,

-मृत्यु

a

kind

of

bird

(

said

to

be

Chakora

).

-दिग्ध

Adjective.

poisoned.-द्रुमः

Equal or equivalent to, same as.

˚वृक्ष,

quod vide, which see.

-धरः

a

snake

वहति

विषधरान्

पटीरजन्मा

Bhâminîvilâsa (Bombay).

1.74.

˚निलयः

the

lower

regions,

the

abode

of

snakes.-पुष्पम्

the

blue

lotus.

-नाडी

a

particular

inauspicious

period

of

time.

-पुष्पकः

a

disease

caused

by

eating

poisonous

flowers.

-प्रयोगः

use

of

poison,

administering

poison.

-भिषज्

Masculine.

,

-वैद्यः

a

dealer

in

antidotes,

a

curer

of

snake-bites

संप्रति

विषवैद्यानां

कर्म

Mâlavikâgnimitra (Bombay).

4.

मन्त्रः

a

spell

for

curing

snake-bites.

a

snake-charmer,

conjurer.-मुच्

Masculine.

a

serpent.

-रसः

a

poisoned

potion,

poisonliquid

चिराद्वेगारम्भी

प्रसृत

इव

तीव्रो

विषरसः

Uttararàmacharita.

2.26.

-विद्या

cure

of

poison.

-विधानम्

administering

poison

judicially.-वृक्षः,

-द्रुमः

a

poisonous

tree

विषवृक्षो$पि

संवर्ध्य

स्वयं

छेत्तुम-

सांप्रतम्

Kumârasambhava (Bombay).

2.55

श्रितासि

चन्दनभ्रान्त्या

दुर्विपाकं

विषद्रुमम्

Uttararàmacharita.

1.

46.

˚न्याय

see

under

न्याय.

-वेगः

the

circulation

or

effect

of

poison.

व्यवस्था

the

state

of

being

poisoned.

the

effect

of

the

poison

मन्त्रबलेन

विषव्यवस्थामपनेतुमक्षमः

Dasakumâracharita (Bombay).

1.1.

-शालूकः

the

root

of

the

lotus.

-शूकः,

-शृङ्गिन्,

-सृक्कन्

Masculine.

a

wasp.

-सूचकः

the

Chakora

bird.

-हरा,

-री

An

epithet

of

the

goddess

Manasā.

-हृदय

Adjective.

'poison-hearted',

malicious.

-हेतिः

a

serpent.

Apte Hindi Hindi

विषम्

नपुंलिङ्गम्

-

विष्

+

"जहर,

हलाहल

"

विषम्

नपुंलिङ्गम्

-

-

जल

विषम्

नपुंलिङ्गम्

-

-

कमलडण्डी

के

तन्तु

या

रेशे

विषम्

नपुंलिङ्गम्

-

-

"लोबान,

एक

सुगन्धित

द्रव्य

का

गोंद,

रसगन्ध"

Wordnet Sanskrit

Synonyms

वत्सनाभः,

विषम्,

उग्रम्,

महौषधम्,

गरलम्,

मारणम्,

स्तौङ्ककम्

(Noun)

विषवृक्षविशेषः।

"वत्सनाभस्य

मूलेभ्यः

विषं

प्राप्यते।"

Synonyms

वत्सनाभः,

अमृतम्,

विषम्,

उग्रम्,

महौषधम्,

गरलम्,

मारणम्,

नागः,

स्तौकृंकम्,

प्राणहारकम्,

स्थावरादि

(Noun)

विषवृक्षविशेषः।

"वत्सनाभः

मधुरः

अस्ति।"

Synonyms

विषम्,

गरम्,

गरः,

गरलम्,

गरदम्,

भूगरम्,

जीवनाघातम्,

जङ्गुलम्,

जाङ्गुलम्,

हलागलम्,

हलाहलः,

हालाहालम्,

पालहलम्,

हलहलम्,

हाहलम्,

हाहलः,

कालकूटम्,

कालकूटः,

कलाकुलम्,

काकोलम्,

काकोलः,

सौराष्ट्रिकम्,

दारदः,

प्रदीपनः,

ब्रह्मपुत्रः,

शौक्तिकेयः,

वत्सनाभः,

धूलकम्,

निदः,

क्ष्येडः

(Noun)

सः

पदार्थः

यस्य

प्राशनेन

जीवः

व्याकुलो

भवति

म्रियते

वा।

"समुद्रमन्थनात्

प्राप्तं

विषं

शिवेन

पीतम्।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Tamil Tamil

விஷம்

:

விஷம்,

தண்ணீர்.