Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विश्वसृक् (vizvasRk)

 
Wordnet Sanskrit

Synonyms

ईश्वरः,

परमेश्वरः,

परेश्वरः,

परमात्मा,

देवः,

अमरः,

विबुधः,

अनिमिषः,

अजरः,

चिरायुः,

सुचिरायुः,

भगवान्,

सर्वस्रष्टा,

धाता,

विधाता,

जगत्कर्ता,

विश्वसृक्,

भूतादिः,

परब्रह्म,

ब्रह्म,

जगदात्मा,

हम्,

स्कम्भः,

सूक्ष्मः,

सर्वेशः,

सर्वसाक्षी,

सर्वविद्,

श्वःश्रेयसम्,

शब्दातीतः

(Noun)

धर्मग्रन्थैः

अखिलसृष्टेः

निर्मातृरूपेण

स्वामिरूपेण

वा

स्वीकृता

महासत्ता।

"ईश्वरः

सर्वव्यापी

अस्ति।"

Kalpadruma Sanskrit

विश्वसृक्,

[

ज्

]

पुंलिङ्गम्

(

विश्वं

सृजतीति

सृज्

+क्विप्

)

ब्रह्मा

इत्यमरः

(

विश्वस्रष्टरि,

त्रि

।यथा,

रघुः

१०

१६

।“नमो

विश्वसृजे

पूर्व्वं

विश्वं

तदनु

विभ्रते

।अथ

विश्वस्य

संहर्त्ते

तुभ्यं

त्रेधा

स्थितात्मने

)