Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विश्वम्भरः (vizvambharaH)

 
Wordnet Sanskrit

Synonyms

इन्द्रः,

देवराजः,

जयन्तः,

ऋषभः,

मीढ्वान्,

मरुत्वान्,

मघवा,

विडोजा,

पाकशासनः,

वृद्धश्रवाः,

सुनासीरः,

पुरुहूतः,

पुरन्दरः,

जिष्णुः,

लेखर्षभः,

शक्रः,

शतमन्युः,

दिवस्पतिः,

सुत्रामा,

गोत्रभित्,

वज्री,

वासवः,

वृत्रहा,

वृषा,

वास्तोस्पतिः,

सुरपतिः,

बलारातिः,

शचीपतिः,

जम्भभेदी,

हरिहयः,

स्वाराट्,

नमुचिसूदनः,

संक्रन्दनः,

दुश्च्यवनः,

तुराषाट्,

मेघवाहनः,

आखण्डलः,

सहस्त्राक्षः,

ऋभुक्षा,

महेन्द्रः,

कोशिकः,

पूतक्रतुः,

विश्वम्भरः,

हरिः,

पुरुदंशा,

शतधृतिः,

पृतनाषाड्,

अहिद्विषः,

वज्रपाणिः,

देवराजः,

पर्वतारिः,

पर्यण्यः,

देवताधिपः,

नाकनाथः,

पूर्वदिक्कपतिः,

पुलोमारिः,

अर्हः,

प्रचीनवर्हिः,

तपस्तक्षः,

बिडौजाः,

अर्कः,

उलूकः,

कविः,

कौशिकः,

जिष्णुः

(Noun)

सा

देवता

या

स्वर्गस्य

अधिपतिः

इति

मन्यते।

"वेदेषु

इन्द्रस्य

सूक्तानि

सन्ति।"

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Tamil Tamil

விச்’வம்ப4ர:

:

பரம்பொருள்,

விஷ்ணு,

சிவன்.

Kalpadruma Sanskrit

विश्वम्भरः,

पुंलिङ्गम्

(

विश्वं

बिभर्तीति

भॄ

+

“संज्ञायांभॄहॄवृजीति

।”

४६

इति

खच्

“अरु-र्द्विषदिति

।”

६७

इति

मुम्

)

विष्णुः

।(

यथाह

कश्चित्

।“विश्वम्भर

!

भरास्माकं

विश्वस्माद्बा

वहिःकुरु

।अथ

पक्षद्वयाभावे

त्यज

विश्वम्भरत्वकम्

)इन्द्रः

इति

मेदिनी

रे,

२९५