Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विश्वम् (vizvam)

 
Apte Hindi Hindi

विश्वम्

नपुंलिङ्गम्

-

-

"सम्पर्ण

सृष्टि,

समस्त

संसार"

विश्वम्

नपुंलिङ्गम्

-

-

"सूखा

अदरक,

सोंठ"

Wordnet Sanskrit

Synonyms

संसारः,

विश्वम्,

जगत्,

जगद्,

लोकः

(Noun)

विश्वस्थानां

सर्वेषां

जनानाम्

एकवद्भावः।

"निखिले

संसारे

महात्मा

गांधीमहोदयाः

आदरणीयाः

सन्ति।"

Synonyms

शुण्ठिः,

शुण्ठी,

शण्ठ्यम्,

शुष्कार्द्रम्,

विश्वभेषजम्,

विश्वम्,

विश्वा,

महौषधम्,

नागरम्

(Noun)

शुष्कम्

आर्द्रकम्।

"शुण्ठिः

शरीराय

उपयुक्ता।"

Synonyms

संसारः,

विश्वः,

विश्वम्,

जगत्,

भुवनम्,

मृत्युलोकः,

इहलोकः

(Noun)

यत्र

सर्वे

प्राणिनः

वसन्ति।

"अस्मिन्

संसारे

मृत्युः

शाश्वतः।"

Tamil Tamil

விச்’வம்

:

எல்லா

உலகமும்,

சுக்கு,

விஷ்ணு.