Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विश्वः (vizvaH)

 
Wordnet Sanskrit

Synonyms

त्रयोदशः,

विश्वः

(Noun)

त्र्याधिकं

दश।

"सप्ताधिकं

षट्

त्रयोदश

भवन्ति।"

Synonyms

ब्रह्माण्डम्,

विश्वः

(Noun)

तारकाग्रहनक्षत्रैः

युक्तम्

अखिलं

जगत्।

"ब्रह्माण्डं

रहस्यैः

परिपूर्णम्

अस्ति।"

Synonyms

संसारः,

विश्वः,

विश्वम्,

जगत्,

भुवनम्,

मृत्युलोकः,

इहलोकः

(Noun)

यत्र

सर्वे

प्राणिनः

वसन्ति।

"अस्मिन्

संसारे

मृत्युः

शाश्वतः।"

Kalpadruma Sanskrit

विश्वः,

पुंलिङ्गम्

गणदेवताविशेषः

इत्यमरः

“वसुसत्यौ

क्रतुदक्षौ

कालकामौ

धृत्रिः

कुरुः

।पुरूरवा

माद्रवाश्च

विश्वेदेवाः

प्रकीर्त्तिताः

”इति

भरतः

*

“इष्टिश्राद्धे

क्रतुर्दक्षः

सत्यो

नान्दीमुखे

वसुः

।नैमित्तिके

कालकामौ

काम्ये

धूरिलोचनौ

।पुरूरवा

माद्रवाश्च

पार्व्वणे

समुदाहृतौ

”इति

स्मृतिः

ते

तु

धर्म्मात्

दक्षकन्यायां

विश्वायां

जाताः

।इति

मात्म्ये

अध्यायः

*

नागरः

इतिविश्वः

स्थूलशरीरव्यष्ट्युपहितचैतन्यम्

इतिवेदान्तसारः

*

परिमाणविशेषः

यथा,

--“गुञ्जाषण्णवतिस्तोलो

दशघ्नं

तद्भवेत्

पलम्

।विश्वा

विंशपलं

प्रोक्तं

दिव्यं

कोटिगुणं

हि

तत्

।सैव

कोटिगुणा

ब्राह्मी

विश्वाः

शस्यादि-सम्भवाः

”इति

ज्योतिष्मती

विश्वः,

त्रि,

(

विश

+

क्वन्

)

सकलम्

इत्यमरः

(

यथा,

महाभारते

२१८

१६

।“यस्तु

विश्वस्य

जगतो

बुद्धिमाक्रम्य

तिष्ठति

।तं

प्राहुरध्यात्मविदो

विश्वजिन्नाम

पावकम्

”बहु

इति

निघण्टुः

)