Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विशालाक्षी (vizAlAkSI)

 
Spoken Sanskrit English

विशालाक्षी

vizAlAkSI

Feminine

Indian

heliotrope

[

Tiaridium

Indicum

-

Bot.

]

Monier Williams Cologne English

विशालाक्षी

feminine.

Tiaridium

Indicum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

form

of

Durgā,

Catalogue(s)

(

°क्षी-माहात्म्य

neuter gender.

nalopākhyāna

of

wk.

)

nalopākhyāna

of

one

of

the

Mātṛs

attendant

on

Skanda,

mahābhārata

of

a

Yoginī,

hemādri's caturvarga-cintāmaṇi

of

a

daughter

of

Śāṇḍilya,

Catalogue(s)

Apte Hindi Hindi

विशालाक्षी

स्त्रीलिङ्गम्

विशाल-क्षी

-

पार्वती

का

विशेषण

L R Vaidya English

viSAla-akzI

{%

f.

%}

an

epithet

of

Pārvatī.

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Mahabharata English

Viśālākshī,

a

mātṛ.

§

615u

(

Skanda

):

IX,

46,

2621.

Purana English

विशालाक्षी

/

VIŚĀLĀKṢĪ.

An

attendant

of

subrahmaṇya.

(

M.B.

śalya

Parva,

Chapter

46,

Stanza

3

).

Kalpadruma Sanskrit

विशालाक्षी,

स्त्रीलिङ्गम्

(

विशाले

अक्षिणी

यस्याः

)वरस्त्री

इति

विश्वः

(

यथा,

महाभारते

।१

७७

१३

।“यत्रोषितं

विशालाक्षि

त्वया

चन्द्रनिभानने

।तत्राहमुषितो

भद्रेकुक्षौ

काव्यस्य

भामिनि

)नागदन्ती

इति

राजनिर्घण्टः

पार्व्वती

।यथा,

आदियामले

।ईश्वर

उवाच

।“ध्रुवमाद्यं

समुद्धृत्य

मायाबीजं

समुद्धरेत्

।विशालाक्षीपदं

ङेऽन्तं

हृदन्तं

मन्त्रमुद्धरेत्

अष्टाक्षरी

महाविद्या

अष्टसिद्धिप्रदा

शिवे

।प्रसङ्गात्

कथिता

विद्या

त्रैलोक्यदुर्ल्लभा

प्रिये

ऋषिरस्या

महेशानि

सदाशिवो

महाप्रभुः

।पंक्तिश्च

छन्दः

कथितं

विशालाक्षी

देवता

शक्तिः

प्रणवमित्युक्तं

लज्जाबीजञ्च

बीजकम्

।धर्म्मार्थकाममोक्षेषु

विनियोगः

प्रकीर्त्तितः

अङ्गन्यासकरन्यासौ

यथावदभिधीयते

।षड्दीर्घभाजा

बीजेन

प्रणवाद्येन

कल्पयेत्

मूलेन

व्यापकं

न्यस्य

ध्यायेद्देवीं

परां

शिवाम्

।ध्यायेद्देवीं

विशालाक्षीं

तप्तजाम्बूनदप्रभाम्

द्बिभुजामम्बिकां

चण्डीं

खड्गखर्परधारिणीम्

।नानालङ्कारसुभगां

रक्ताम्बरधरां

शुभाम्

सदा

षोडशवर्षीयां

प्रसन्नास्यां

त्रिलोचनाम्

।मुण्डमालावतीं

रम्यां

पीनोन्नतपयोधराम्

शिवोपरि

महादेवीं

जटामुकुटमण्डिताम्

।शत्रुक्षयकरीं

देवीं

साधकाभीष्टदायिकाम्

सर्व्वसौभाग्यजननीं

महासम्पत्प्रदां

स्मरेत्

।एवं

ध्यात्वा

महादेवीमुपचारैः

प्रपूजयेत्

पुरश्चरणकाले

तु

वर्णलक्षं

जपेत्

सुधीः

।यन्त्रमध्ये

समावाह्य

प्रतिष्ठां

कारयेत्ततः

त्रिकोणञ्चाष्टपत्रञ्च

ततो

वृत्तं

समालिखेत्

।चतुरस्रं

चतुर्द्बारमेवं

मण्डलमालिखेत्

तत्रावाह्य

यजेद्देवीं

सर्व्वसौभाग्यसुन्दरीम्

।विशालाक्षीं

विशालास्यां

यथाविधि

प्रपूजयेत्

त्रिकोणान्तर्महादेवीं

संपूज्य

मातरः

क्रमात्

।पङ्कजाक्षी

विरूपाक्षी

रक्ताक्षी

चण्डलोचना

एकनेत्रा

द्विनेत्रा

कोटराक्षी

त्रिलोचना

।एताः

पूज्या

महेशानि

पत्राग्रेष्वष्टयोगिनीः

पश्चिमादिक्रमेणैव

अष्टसिद्धिस्वरूपिणीः

।चतुरस्रे

महादेवि

लोकपालान्

समर्च्चयेत्

तद्बहिश्चैव

वज्राद्यान्

पूजयेद्भाग्यहेतवे

।ततो

यथाशक्ति

जप्त्वा

पूर्व्ववच्च

समाचरेत्

”इति

तन्त्रसारः

*

चतुःषष्टियोगिन्यन्तर्गतयोगिनीविशेषः

इतिदुर्गार्च्चापद्धतिः