Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विरचना (viracanA)

 
Capeller Eng English

विरचना

feminine

arrangement,

putting

on.

Spoken Sanskrit English

विरचना

-

viracanA

-

Feminine

-

arrangement

Apte Hindi Hindi

विरचना

स्त्रीलिङ्गम्

-

वि

+

रच्

+

ल्युट्

क्रम

व्यवस्थापन

विरचना

स्त्रीलिङ्गम्

-

-

"रचना

करना,

संरचन"

विरचना

स्त्रीलिङ्गम्

-

-

"निर्माण

करना,

सृजन"

विरचना

स्त्रीलिङ्गम्

-

-

"साहित्य-रचना

करना,

संकलन

करना"

L R Vaidya English

viracanA

{%

f.

%}

1.

Arranging,

constructing

2.

embellishing

3.

composing,

composition.

Wordnet Sanskrit

Synonyms

व्यवस्था,

विरचना,

अनुक्रमः

(Noun)

वस्तुनः

यथास्थानं

रचनायाः

क्रिया।

"कक्षस्य

व्यवस्थां

दृष्ट्वा

सर्वे

प्रसन्नाः

जाताः।"

Synonyms

सन्धानम्,

समवधानम्,

सज्जीकरणम्,

सज्ज,

रचनम्,

रचना,

विरचनम्,

विरचना,

उपाकर्म,

सम्भार,

सम्भृति

(Noun)

कार्यारम्भात्

प्राक्

कृतं

कर्म।

"सीमायाः

विवाहस्य

सन्धानं

क्रियते।"

Capeller German

विरचना

Feminine.

das

Anordnen,

Anlegen.

Stchoupak French

वि-रचना

Feminine.

arrangement,

not.

d'une

parure,

etc.

(

gén.

ifc.

).