Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विरचनम् (viracanam)

 
Apte English

विरचनम्

[

viracanam

]

ना

[

],

ना

1

Arrangement,

disposition

तारावली-

विरचनैर्व्यरुचन्निवासाः

Sisupâlavadha.

5.21.

Contriving,

constructing.

Formation,

creation.

Composition,

compilation.

Apte Hindi Hindi

विरचनम्

नपुंलिङ्गम्

-

वि

+

रच्

+

ल्युट्

क्रम

व्यवस्थापन

विरचनम्

नपुंलिङ्गम्

-

-

"रचना

करना,

संरचन"

विरचनम्

नपुंलिङ्गम्

-

-

"निर्माण

करना,

सृजन"

विरचनम्

नपुंलिङ्गम्

-

-

"साहित्य-रचना

करना,

संकलन

करना"

Wordnet Sanskrit

Synonyms

सन्धानम्,

समवधानम्,

सज्जीकरणम्,

सज्ज,

रचनम्,

रचना,

विरचनम्,

विरचना,

उपाकर्म,

सम्भार,

सम्भृति

(Noun)

कार्यारम्भात्

प्राक्

कृतं

कर्म।

"सीमायाः

विवाहस्य

सन्धानं

क्रियते।"