Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विभुः (vibhuH)

 
Hindi Hindi

सुप्रीम

भगवान

Apte Hindi Hindi

विभुः

पुंलिङ्गम्

-

-

अन्तरिक्ष

विभुः

पुंलिङ्गम्

-

-

आकाश

विभुः

पुंलिङ्गम्

-

-

काल

विभुः

पुंलिङ्गम्

-

-

आत्मा

विभुः

पुंलिङ्गम्

-

-

"स्वामी,

शासक,

प्रभु,

राजा"

विभुः

पुंलिङ्गम्

-

-

सर्वोपरि

शासक

विभुः

पुंलिङ्गम्

-

-

सेवक

विभुः

पुंलिङ्गम्

-

-

ब्रह्मा

विभुः

पुंलिङ्गम्

-

-

शिव

विभुः

पुंलिङ्गम्

-

-

विष्णु

Wordnet Sanskrit

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Tamil Tamil

விபு4:

:

காலம்,

இடம்,

பிரபு,

ஆத்மா,

ஆளுபவன்,

அரசன்,

ஆகாயம்,

சிவன்,

விஷ்ணு,

பிரமன்.

Kalpadruma Sanskrit

विभुः,

पुंलिङ्गम्

(

वि

+

भू

+

“विप्रसंभ्यो

ड्वसंज्ञायाम्

।”३

१८०

इति

डुः

)

प्रभुः

(

यथा,

शिशुपालवधे

।“विभुर्व्विभक्तावयवं

पुमानितिक्रमादमुं

नारद

इत्यबोधि

सः

)सर्व्वगतः

शङ्करः

(

यथा,

महाभारते

१३

।१७

१६

।“त्रिजटश्चिरवासाश्च

रुद्रः

सेनापतिर्विभुः

)ब्रह्मा

इति

मेदिनी

भे,

भृत्यः

इतित्रिकाण्डशेषः

विष्णुः

इति

शब्दमाला

(

यथा,

महाभारते

१३

१४९

१०७

।“विहायसगतिर्ज्ज्योतिः

सुरुचिर्हुतभुग्विभुः

”जीवात्मा

यथा,

--“न

शक्यश्चक्षुषा

द्रष्टुं

देहे

सूक्ष्मतमो

विभुः

।दृश्यते

क्षानचक्षुर्भिस्तपश्चक्षुर्भिरेव

”इति

सुश्रुते

शारीरस्थाने

पञ्चमेऽध्याये

)नित्यः

अर्हन्

इति

हेमचन्द्रः

विभुः,

त्रि,

सर्व्वमूर्त्तसंयोगी

परममहत्त्ववान्

।स

तु

आत्मादिः

यथा,

--“आत्मेन्द्रियाद्यधिष्ठाता

करणं

हि

सकर्त्तृकम्

।विभुर्बुद्ध्यादिगुणवान्

बुद्धिस्तु

द्बिविधा

मता

”इति

भाषापरिच्छेदः

विभुरिति

विभुत्वं

परममहत्त्ववत्त्वम्

इतिसिद्धान्तमुक्तावली

“कालखात्मदिशां

सर्व्वगतत्वं

परमं

महत्

।”इति

भाषापरिच्छेदः

दृढः

इत्यजयपालः

व्यापकः

इति

हेम-चन्द्रः

(

यथा,

ऋग्वेदे

१०

४०

।“प्रातर्यावाणं

विभ्वं

विशे

विशे

”“विभ्वं

विभुं

व्यापिनम्

।”

इति

तद्भाष्ये

सायणः

व्याप्तः

यथा,

ऋग्वेदे

३४

।“त्रिश्चिन्नो

अद्याभवतं

वेद

साविभुर्व्वायाम

उत

राति

रश्विना

”“विभुः

व्याप्तः

।”

इति

तद्भाष्ये

सायणः

सर्व्वत्र

गमनशीलः

यथा,

ऋग्वेदे

१६५

१०

।“एकस्य

चिन्मे

विभ्वस्त्वोजोया

नु

दधृष्वान्कृणवै

मनीषा

”“विभु

सर्व्वत्र

गमनशीलम्

।”

इति

तद्भाष्येसायणः

ईश्वरः

यथा,

ऋग्वेदे

।“यमप्नवानो

भृगवो

विरुरुचुर्व्वनेषु

चित्रं

विभ्वंविशे

विशे

”“विभ्वं

विभुं

ईश्वरम्

।”

इति

तद्भाष्ये

सायणः

महान्

यथा,

ऋग्वेदे

३८

।“उरोष्ट

इन्द्र

राधसो

विभ्वी

राति

शतक्रतो

”“विभ्वी

महती

।”

इति

तद्भाष्ये

सायणः

)