Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विभावसुः (vibhAvasuH)

 
Apte Hindi Hindi

विभावसुः

पुंलिङ्गम्

विभा-वसुः

-

सूर्य

विभावसुः

पुंलिङ्गम्

विभा-वसुः

-

अग्नि

विभावसुः

पुंलिङ्गम्

विभा-वसुः

-

चन्द्रमा

विभावसुः

पुंलिङ्गम्

विभा-वसुः

-

एक

प्रकार

का

हार

Wordnet Sanskrit

Synonyms

विभावसुः

(Noun)

गन्धर्वविशेषः।

"विभावसोः

वर्णनं

पुराणेषु

प्राप्यते।"

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

सूर्यः,

सूरः,

अर्यमा,

आदित्यः,

द्वादशात्मा,

दिवाकरः,

भास्करः,

अहस्करः,

व्रध्रः,

प्रभाकरः,

विभाकरः,

भास्वान्,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

उष्णरश्मिः,

विवर्त्तनः,

अर्कः,

मार्त्तण्डः,

मिहिरः,

अरुणः,

वृषा,

द्युमणिः,

तरणिः,

मित्रः,

चित्रभानुः,

विरोचन्,

विभावसुः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

भानुः,

हंसः,

सहस्त्रांशुः,

तपनः,

सविता,

रविः,

शूरः,

भगः,

वृध्नः,

पद्मिनीवल्लभः,

हरिः,

दिनमणिः,

चण्डांशुः,

सप्तसप्तिः,

अंशुमाली,

काश्यपेयः,

खगः,

भानुमान्,

लोकलोचनः,

पद्मबन्धुः,

ज्योतिष्मान्,

अव्यथः,

तापनः,

चित्ररथः,

खमणिः,

दिवामणिः,

गभस्तिहस्तः,

हेलिः,

पतंगः,

अर्च्चिः,

दिनप्रणीः,

वेदोदयः,

कालकृतः,

ग्रहराजः,

तमोनुदः,

रसाधारः,

प्रतिदिवा,

ज्योतिःपीथः,

इनः,

कर्म्मसाक्षी,

जगच्चक्षुः,

त्रयीतपः,

प्रद्योतनः,

खद्योतः,

लोकबान्धवः,

पद्मिनीकान्तः,

अंशुहस्तः,

पद्मपाणिः,

हिरण्यरेताः,

पीतः,

अद्रिः,

अगः,

हरिवाहनः,

अम्बरीषः,

धामनिधिः,

हिमारातिः,

गोपतिः,

कुञ्जारः,

प्लवगः,

सूनुः,

तमोपहः,

गभस्तिः,

सवित्रः,

पूषा,

विश्वपा,

दिवसकरः,

दिनकृत्,

दिनपतिः,

द्युपतिः,

दिवामणिः,

नभोमणिः,

खमणिः,

वियन्मणिः,

तिमिररिपुः,

ध्वान्तारातिः,

तमोनुदः,

तमोपहः,

भाकोषः,

तेजःपुञ्जः,

भानेमिः,

खखोल्कः,

खद्योतनः,

विरोचनः,

नभश्चक्षूः,

लोकचक्षूः,

जगत्साक्षी,

ग्रहराजः,

तपताम्पतिः,

सहस्त्रकिरणः,

किरणमाली,

मरीचिमाली,

अंशुधरः,

किरणः,

अंशुभर्त्ता,

अंशुवाणः,

चण्डकिरणः,

धर्मांशुः,

तीक्ष्णांशुः,

खरांशुः,

चण्डरश्मिः,

चण्डमरीचिः,

चण्डदीधितिः,

अशीतमरीचिः,

अशीतकरः,

शुभरश्मिः,

प्रतिभावान्,

विभावान्,

विभावसुः,

पचतः,

पचेलिमः,

शुष्णः,

गगनाध्वगः,

गणध्वजः,

खचरः,

गगनविहारी,

पद्मगर्भः,

पद्मासनः,

सदागतिः,

हरिदश्वः,

मणिमान्,

जीवितेशः,

मुरोत्तमः,

काश्यपी,

मृताण्डः,

द्वादशात्मकः,

कामः,

कालचक्रः,

कौशिकः,

चित्ररथः,

शीघ्रगः,

सप्तसप्तिः

(Noun)

हिन्दूनां

धर्मग्रन्थेषु

वर्णिता

एका

देवता।

"वेदेषु

सूर्यस्य

पूजायाः

वारंवारं

विधानम्

अस्ति"।"

Synonyms

विभावसुः

(Noun)

एकः

दैत्यः।

"विभावसुः

नरकासुरस्य

पुत्रः

आसीत्।"

Synonyms

सूर्यः,

सविता,

आदित्यः,

मित्रः,

अरुणः,

भानुः,

पूषा,

अर्कः,

हिरण्यगर्भः,

पतङ्गः,

खगः,

सहस्रांशुः,

दिनमणिः,

मरीचि,

मार्तण्ड,

दिवाकरः,

भास्करः,

प्रभाकरः,

विभाकरः,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

चित्ररथः,

सप्तसप्तिः,

दिनमणि,

द्युमणिः,

दिवामणिः,

खमणिः,

खद्योतः,

प्रद्योतनः,

अम्बरीशः,

अंशहस्तः,

लोकबान्धवः,

जगत्चक्षुः,

लोकलोचनः,

कालकृतः,

कर्मसाक्षी,

गोपतिः,

गभस्तिः,

गभस्तिमान्,

गभस्तिहस्तः,

ग्रहराजः,

चण्डांशु,

अंशुमानी,

उष्णरश्मिः,

तपनः,

तापनः,

ज्योतिष्मान्,

मिहिरः,

अव्ययः,

अर्चिः,

पद्मपाणिः,

पद्मिनीवल्लभः,

पद्मबन्धुः,

पद्मिनीकान्तः,

पद्मपाणिः,

हिरण्यरेतः,

काश्यपेयः,

विरोचनः,

विभावसुः,

तमोनुदः,

तमोपहः,

चित्रभानुः,

हरिः,

हरिवाहनः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

वृध्नः,

भगः,

अगः,

अद्रिः,

हेलिः,

तरूणिः,

शूरः,

दिनप्रणीः,

कुञ्जारः,

प्लवगः,

सूनुः,

रसाधारः,

प्रतिदिवा,

ज्योतिपीथः,

इनः,

वेदोदयः,

पपीः,

पीतः,

अकूपारः,

उस्रः,

कपिलः

(Noun)

पृथिव्याः

निकटतमः

अतितेजस्वी

खगोलीयः

पिण्डः

यं

परितः

पृथ्व्यादिग्रहाः

भ्रमन्ति।

तथा

यः

आकाशे

सुवति

लोकम्

कर्माणि

प्रेरयति

च।

"सूर्यः

सौर्याः

ऊर्जायाः

महीयः

स्रोतः।/

सूर्ये

तपत्यावरणाय

दृष्टैः

कल्पेत

लोकस्य

कथं

तमित्स्रा।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Kalpadruma Sanskrit

विभावसुः,

पुंलिङ्गम्

(

विभा

प्रभा

एव

वसु

समृद्धिर्यस्य

)सूर्य्यः

(

यथा,

महाभारते

८६

।“वर्द्धनः

कुरुवंशस्य

विभावसुसमद्युतिः

)अर्कवृक्षः

अग्निः

(

यथा,

महाभारते

।३

६८

।“निबद्धां

धूमजालेन

प्रभामिव

विभावसोः

)चित्रकवृक्षः

इत्यमरः

चन्द्रः

हारभेदः

।इति

हेमचन्द्रः

(

वसुपुत्त्रविशेषः

यथा,

भागवते

१०,

१६

।“वसवोऽष्टौ

वसोः

पुत्त्रास्तेषां

नामानि

मे

शृणु

।द्रोणः

प्राणो

ध्रुवोऽर्कोऽग्निर्द्दोषो

वास्तुर्व्विभा-वसुः

।विभावसोरसूतोषा

व्युष्टं

रोचिषमातपम्

”मुरासुरपुत्त्रः

यथा,

तत्रैव

१०

५९

१२

।“ताम्रोऽन्तरिक्षः

श्रवणो

विभावसुःवसुर्नभस्वानरुणश्च

सप्तमः

”दनुपुत्त्रोऽसुरविशेषः

यथा,

तत्रैव

३०

।“त्रिमूर्द्धा

शम्बरोऽरिष्टो

हयग्रीवो

विभावसुः

)